________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
मिति निर्द्धारितद्वित्वैकत्वसंख्या कगुरु लघुयुक्तत्र्यचरभेदनिष्ठचित्वरूपसंख्या निश्चीयते । एवं तृतौयकोष्ठस्यत्टतौयांकेन [य] चरस्यैकगुरुद्विलघुयुक्तं भेदत्रयमिति निर्द्धारितैकत्वद्वित्वसंख्याकगुरुलघुयुक्त - त्र्यचरभेदनिष्ठक[चित्व]रूपसंख्या निश्चीयते । एवं चतुर्थको स्यैकां - केन त्र्यचरस्य त्रिलघुयुक्त एको भेद इति निर्द्धारितचित्वसंख्याकलघुयुक्तत्र्यचरभेद निष्ठे कत्वरूसंख्या प्रतौयते । कोष्ठचतुष्टयस्थमवकयोजननिष्पन्नाष्टमांकेन च यचरस्याष्टौ भेदा इति समस्ता व्यचरवृत्तभेदसंख्या निश्चीयते, सेयं हृतौया कोष्ठचतुष्टययुक्ता ततोयाचर मेरुपतिः । ।
2
एवं पूर्वोक्तरीत्यैकं दीर्घं कोष्ठं निर्माय तत्र कोष्ठपंचकं विधाय प्रथमत्ययोः कोष्ठयोरेकैको देयः, अंतरास्तस्यस्य द्वितौयकोष्ठस्य शिरःस्यैकटतीयेत्यंक दययोजननिः पनचतुर्थाङ्कन पूरणं विधेयं, तौयकोष्ठस्य च शिरःस्थवृतौयाङ्कदययोज[न] निःपन्नषष्ठांकेन पूर विधेयं, चतुर्थकोष्ठस्य च शिरः स्थटतौयेकेत्यंकद्वययोजन निःपन्नचतुथकेन पूरणं विधेयं तत्र प्रथम कोष्ठस्यैकांकेन चतुरच [र] वृत्तस्य चतुर्गुरुरेको भेद इति निर्द्धारितचतुङ्घसंख्याक गुरुयुक्तचतुरक्षरवृत्तभेद निष्ठैकत्वसंख्या प्रतीयते । द्वितौयकोष्ठस्य चतुर्थकेन च चतुरचरस्य चिगुर्वेकम [लघुयुक्तं भेदचतुष्टयमिति निर्द्धारितचित्वैकत्वसंख्याक - गुरुलघुयुक्रचतुरचरभेदनिष्ठचतुष्वरूपसंख्या प्रतीचते । ततस्तृतीयकोष्ठस्थषष्ठांकेन चतुरचरस्य द्विगुरुद्विलघुयुक्ताः षड्भेदा इति निर्द्धारितद्वित्वसंख्याकगुरुलघुयुक्त चतुर चर भेदनिष्ठषट्संख्या प्रतीयते । ततः चतुर्थकोष्ठस्यचतुर्थकेनेकगुरुजिलघुयुक्तं चतुरचरस्य भेद
For Private and Personal Use Only