________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६६
प्राकृतयैङ्गलम् ।
देकगुरुद्वयम् अङ्केन्ते] च एकसत्त्वात्सर्व्वलघुरेकः । एवं तृतीयपंतौ च मिलित्वा श्रष्टाङ्को निष्पन्न:, तेन व्यचरजातौ प्रस्ता[रा ] - टकम्, एकः सर्व्वगुरुः, एकः सर्व्वलघु, त्रिर्गुरुदयं, चिरेकगुरुः, एवमग्रेऽपि बोद्धव्यम् ॥ ( C ).
४३ । श्रमुकवर्णवृत्तमात्रागणप्रस्तारयो रे तावहरु लघुको भेद: कतिसंख्याक इति अनिर्दिष्टक्रम स्थितिनिर्द्धारितसंख्याकगुरुलघुयुक्तत्वरूपप्रस्तार निर्णीत स्वरूपाऽनिर्द्धारितसंख्याकभेदनिष्ठायाः एको द्वावित्यादिपिंडीभूतैकत्वद्वित्वादिकायाः निखिल वर्णवृत्तमात्रागणभेदनिष्ठायाश्च पिंडौभूतद्विचतुरष्टषोड़शेत्यादिकायाः संख्यायानिर्द्धार कोष्ठस्थांक समूहो वा मेरुः । अत्र निखिलभेदनिष्ठपिंडीभूतद्वित्वचतुष्ट्वादिसंख्या निर्द्धारणं तत्तन्मेरुपंक्तिनिखिलकोष्ठवत्यैकयोजननिष्पन्नांकेन बोध्यमिति गुरूपदेशो ऽनुसंधेयः । पूर्ववद्विविधे, तत्र वर्ण मेरुप्रकारमाह । अकबर संखेति । श्रक्खर संखे - संख्याताचराणाम् । अत्राचरपदस्य चरणाचरपादत्वात्संख्यातचरणाचराणामित्यर्थः । संख्यातानि एका दिषड्विंशतिपर्यंत संख्यायुक्तानि चरणाचराणि येषां तेषां वृत्तानामिति निर्गलितार्थः । कोड - कोष्ठानि गुरूपदेशादिति शेषः, करू - कुरु । एकाचरचरण वृत्तस्य कोष्ठदयं,
चरचरणवृत्तस्य कोष्ठत्रयं व्यचरचरण्वृत्तस्य कोष्ठ[चतुष्टयं ], चतुरचरचरणवृत्तस्य कोष्ठपंचकमित्येवं गुरूपदेशादुत्तरोत्तर के कटड्या एकाचरमारभ्य षड्विंशत्यचरपर्यंत कोष्ठानि कल्पयेति निर्गलितार्थः । तषु श्राद अंत - श्राद्यंतयोः कोष्ठयोः, पढ़मंक - प्रथममंकमेकत्व - संख्याबोधकर्मकमिति यावत्, देहौति शेषः । श्रबर - अपरं श्राद्यं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
A