________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
६५
चाधिक्यमवगम्यते । तेन द्वितीयपंको कोष्ठत्रयमेवमेकैककोष्ठड्या लेख्यम् । तत्र चायमकदानप्रकारः, - सर्वत्रैव पंको श्रादावन्ते च
एकवर्णमेसपंक्तिः दिवर्णमेरुपंक्तिः त्रिवर्णमेसपंत्तिः
चतुर्वर्ण ,
| १ | ५ /१०/१० | ५ | १ | ३२ घड्वर्ण , १ | ६ | १५ | २० | १५ | ६ | १६४ सप्तवर्ण ,, १ | 9 |२१/३५ | ३५ | २१ | ७ | १ | १२८ अष्टवर्ण, १ | २० | ५६/७० | ५६/२८/ १/२५६ नववर्ण ,, | १ | |३६ |८४|१२६/१२६८४ | ३६! | १ | ५१३
एकाको देयः, रिककोष्ठकानाञ्च उपरिस्थिताकद्वयेन पूरणं कार्य । तथाहि प्रथमकोष्ठे तावद्रिक्रकोष्ठाभावः। द्वितीयपंक्तौ मध्यग्टई रिक्रमस्ति, तच तदुपरिस्थिताकाद्धयेन पूरणीयमत्र च उपरि एकाङ्कद्वयसत्त्वात् मिलित्वा दयाको निष्पद्यते, अतः स तत्र लेख्यः । दतीयपंक्तौ रिक्तग्टहद्वयं, तत्र च प्रथमटहोपरि एकाङ्को दयाङ्कश्चेति मिलित्वा त्रयाङ्क इति स तत्र लेख्यः, द्वितीयस्योपरि एकाङ्कः] दगाश्चेति मिलित्वा चयाङ्को जातः स तत्र लेख्यः, एवमग्रेऽपि ।
अथ मेरोः प्रयोजनमुच्यते । प्रथमपंतावाद्यन्तयोरेकारसत्त्वावयं निष्यन्नं, तेन एकाक्षरजातौ प्रस्तारद्वयमिति लभ्यते । तत्र प्रथममेकाङ्कमत्त्वात्सर्वगुरुरेकः, परतश्चैकाङ्कसत्त्वात्मवलघुरप्येकः । द्वितीयपंकौ च मिलित्वा चतुरङ्कसत्त्वाद् यचरजातौ प्रस्तारचतुष्टयम, आदावेकाङ्कमत्त्वात्सर्वगुरुरेकः, द्वितौ ये] दयाकसत्त्वा
For Private and Personal Use Only