________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
,
४२ । वर्ण [नष्ट] माह । नष्टाने भागं कुरुष्व सदृशभागे तस्मिन् लघुमानयख । विषमे एकं दत्त्वा वण्टनं कुरुष्व पिंगलो जल्पति गुरुमानयख ॥ नष्टे श्रदृष्टस्थाने प्रश्न कस्य भागः कर्त्तव्यः । यच प्रश्नाङ्कः समो भवति तत्र लघुः स्याप्यः, तदर्द्धस्यापि समत्वे पुनरपि तदर्द्धं कृत्वा लघुः स्वाप्यः । एवमग्रेऽपि । विषमप्रभा वा [तु] गुरुः स्याप्यः, तत्राङ्के चैकं दत्त्वा भागः कार्य इति क्रमः । उदाहरणं यथा चतुरचरप्रस्तारे कौदृक् प्रथमो गण इति प्रश्न, प्रश्नाङ्क एकस्तस्य विषमत्वागुरुः स्थाप्यः ऽ, तत्र चैका पुनरेकयोजने दयाङ्को जातस्तदर्द्धञ्चकः सोऽपि विषमः तेन पुनरपि गुरुलेख्यः, एवमग्रेऽपि गुरुरेवायातौति चतुर्गुरुः ऽऽऽऽ प्रथमप्रस्तारइति वाच्यम् । एवं चतुरचरजाते [प्रस्तारे] दशमस्थाने कौदृगिति प्रश्न, दशाङ्कस्य समत्वादादौ लघुः स्वाप्यः, तदद्वै च हते पञ्चाङ्कः प्राप्तस्तस्य विषमत्वाद्गुरुः स्थाप्यः, तत्र च एकदाने षड़ङ्को भवति, तदर्द्धकरणे च जयाङ्को भवति, स च विषमो भवति इति पुनरपि गुरुः स्थाप्यः चया चैकयोजने चतुरङ्कस्तस्य च समत्वातघुः स्याप्यः । ऽ 51, इत्थं चतुरचरप्रस्तारे दशमस्याने श्रादावन्ते लघुः मध्ये गुरुदयमस्तौति वक्तव्यम् । (C). ।
..
,
४२ । श्रथ वर्णवृत्तभेदेषु नष्टप्रकारमाह एट्टेति । श्रंके समे विषमे बेत्यर्थः, भात्र - भागं श्रद्धांशमिति यावत् यथाप्रस्तारसंख्यमिति शेषः, करिज्जसु – कुरुम्व कल्पयेति यावत्, तत्र यः सम भाश्रहँ – सम भाग: समस्य भागः श्रद्धांश इत्यर्थः, तह
-
ततः,
लज्ड - लघु मूणिज्जसु – जानीहि क[य]येति यावत्
For Private and Personal Use Only