________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माचारत्तम् ।
प्रासां णटुं। णट्टे अंके भाग करिज्ज सम भागह तहि लहुर मुणिज्नसु । बिखम एक दे बंठण किज्जसु
पिंगल जंपइ गुरु बाणिज्जसु ॥ ४२ ॥ [अलिखा बयाङ्कः, ततश्चतरङ्गः, ततोऽष्टाङ्कः, एकेन सर्वाणि मिलिवा षोड़श, षोडशस्थाने पततौति वक्रव्यम् । (C).
४१ । अथ वर्णद्दिष्टमाह अक्ख ॥ अक्षरोपरि द्विगुणानंकान्देहि, पश्चान्नानौतोद्दिष्टं । लघुपरि योउंकः पतति सैकं हवा तं जानौत ॥ उकं चान्यच । उद्दिष्टं द्विगुणामाद्यादुपयकान् समालिखेत् । लघुस्था ये तु तत्रांकास्तैः मैकमिश्रितैर्भवेत् ॥ इदं चतुरबरे योज्यते ॥ यथायं भेदः ।।5। कतिष इति प्रश्ने, द्विगुणांकदाने न्यासः । अत्र लघुस्थांकाः एकड्यष्टरूपास्तेषां योगः ९१ एकादश, मैकः १२ दादश, एतत्संख्योऽयं भेद इति सष्टम् ॥ (G).
N.B. There is a process different from this in the Sanskrit work of Pingala, and its commentary by Haláyudha. Vide Society's Edition by Vishwanatha Sástrí, pp. 233-234. The same result may be aualytically arrived at: vide Ghosha's Chhandahsāra-sangraha, Introduction, p. xix. para 46.-Ed.
२।१ पथैषां मई (A), पथ वामां नटं (D). १ भाच (E). १ सरि (B, C & F). ४ भाषद (B & C), भागे (D & F), भावह (B). वे (A & D), नह (E). ( सड (B, C, D, E & F). . पाणिज्नस (B & C), पिस (D & E). ८ विसम (D, E & F), विषम (C). देर (A, D& E), दर (B&C).
For Private and Personal Use Only