________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतयङ्गलम् ।
अह वहाणं उहिट्ट (C) ।' अक्सर उपरि दुस्सा अंका दिज्जहु मुण[णे]हु उहिडा । बहु उप्परि जो अंको
तं दह' एकेण जाणेहु ॥ ४१॥ [गाहा] ४१ । वर्णद्दिष्टमाह । अक्षरोपरि दिगुणनद्वान् देहि उद्दिष्टं। खघोरुपरि योऽकस्तं दत्त्वा एकेन जानौहि ॥ एकेन सह दत्त्वेत्यनेम तत्राङ्क एकेन सह मिश्रणं कार्यमित्यर्थः । चतरधरप्रस्तारे सर्वगुरुः कुत्र वर्तते ऽऽऽ इति प्रश्ने, अक्षरोपरि विगुणा दिगुणा अकादेयाः, तथाच १९४६ अत्र लघोरभावात् लघुपरिस्थितांकस्य एकेन मिश्रणं [न] सम्भवति, किञ्च एकास एवावशिष्यते, तेन चतुरचरप्रस्तारस्य गुरुचतुष्कं प्रथमत एव पततीति वक्रव्यम् । अपरं दर्शयति, चतुरचरप्रस्तारस्थाद्यन्तयोर्लघुदयं मध्यस्थाने गुरुवयं [कुत्र] पततौति १९४६ प्रने, उत्तरोत्तरं द्विगुण अकादेयास्तथाच तत्र लघूपरि एकाङ्कोऽष्टांकच इति मिलित्वा नव, तत्र चैकाशयोजने कते सति दशाङ्कः सम्भवति, तेन द[ग]मस्थानइति वक्तव्यम् । चतरक्षरप्रस्तारे सर्वलघुः कुत्र वर्तते १११ इति प्रश्रे, दिगुणा अङ्का देयाः, प्रथमलघोरुपरि एकाङ्कः, ततो
४१। १ अथ वर्णानामुदिष्टं (A), यह वर्णाणामुदिट्ट (B), पथ वर्णनां दिलं (D), पथ वर्णादिष्टम् (F). क्षर (B & C). ३ उपर (A & D). ४ दिन्नस (F). ५ मुनह (B), मुषद् (C), मुसहं (D), मगमुण्ड (F). सहित (A & F), उहिया (D). . देव (A & D), दहि (B). In (F), after को in the last half पेड सब करणं पाण्ड।
For Private and Personal Use Only