________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१
बिसम - विषमस्यांकस्य एक्क – एकम् एकत्वसंख्याबोधकमंकमित्यर्थः, देव - दत्त्वा संयोज्येति यावत्, बंठ - वंटमं भागमञ्जुशमिति यावत्, किष्ासु – कुरुष्व कल्पयेति यावत्, वंटनमिति भागकल्पने देशौ, ततः गुरु श्राणिध्वसु - गुरुमानच कल्पयेति यावत् । एवंप्रकारेण वर्णवृत्तभेदानामिति शेषः, ठ्ठे - महं नष्टप्रकारमिति यावत्, पिंगल जंप - पिंगलो जल्पति कथयति ।। समभागे कृते योकः स लघुकम्पकः, विषमांकभागे योऽकः स गुरुकल्पकः । विषमांकस्य भागस्तु विषमांक मेकेनांवेन संयोक्य कल्पनीय इति निर्गलितार्थः । अत्र यद्यपि एकांकेन योजितो विषमः समभावं प्राप्नोति तथापि तस्य भागः विषमांकभागएवेति, ततो लघुकल्पनभ्रान्तिर्न कर्त्तव्येति ध्येयम् । श्रयमर्थः -
1
एकाचरवृत्तस्य प्रथमो भेदः कौदृश इति पृष्टे, एकांके विषमे एकांक योजनेन कृतभागे एको गुरुः करूप्यः । अनंतरं चाचरामात्र कल्पना । एवं च एकाचरवृत्तस्य प्रथमो भेद एकगुरुरिति वाच्यम् । एवमेकाचरवृत्तस्य द्वितीयो भेदः कीदृश इति कल्पनीयः, अनंतरं चाचराभावाच कल्पना, एकलघुविमीयो भेद इति वाच्यम् ।
***
एवं graterer प्रथमो भेदः कीदृश इति पृष्ठे, पृथ एकांकस्य विषमस्य एकांकबोजनेन भागे एको गुरुः कल्पनीयः, पुनरपि भागलभ्धस्यैकांकस्य विषमस्य भा[में] द्वितीयो गुरुः कल्प्यः । अनंतरं चाचराभावाच कल्पना, एवं द्विगुरुचरवृत्तस्य प्रथमो भेदइति वाच्यः । एवं द्वितीयो भेदः कोदृश इति पृष्ठे, पृथ्य