________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
अह गणदेवता। पुहबी जल' सिहि पवणं गणं खरो अचंदमा' णात्री। गण अट्ट इट्ट देओ
अहसंखं पिंगले कहियो॥३४॥ गाहा। ३३। अथ मादिगणस्वरूपमार्ययाह । मो तौति । मस्त्रिगुरुनस्विलघुर्लघुगुर्वादौ यभौ जो मध्यगुरुः। मध्यलघू रः म पुनरंतगुरूस्तोऽप्यंतलघुः ॥ ३३ ॥ (G).
३४ । अथ गणानां देवतामाह : पृथिवी जलं शिखौ वातो गगनं सूरचन्द्रमा नागः । गणानामिष्टदेवा यथासंख्यं पिङ्गलेन कथिताः ।। वक्ष्यमाणफलदाढत्वं देवतानामेव, तो देवताकथनम् । (C).
३४। मनुष्यकवित्वे कविनायकयोर्दैवताकवित्वे देवतानां दुष्यधर्षत्वात्कवेरेव कवित्वस्यादौ दुष्टगणपाते अनिष्टफलप्राप्तिस्तच्छांत्यर्थं शुभगणपाते शुभफलवृद्धये च तत्तद्गण देवताः पूज्या इति मग. णाद्यष्टगणानां क्रमेण ता पाह, पुहबौति । पुहबी-पृथिवौ मगणस्य त्रिगुरोः १, जल - जलं नगणस्य चिलघोः २, मिहिभिखौ अमिः यगणस्यादिलघोः ३, कालो भगणस्यादिगुरोः ४, गगनं मध्यगरोजगणस्य ५, सूर्यश्च अंत[मध्य] लघोः रगणस्य ६, चंद्रमा मध्यलघोः [अंतगुरोः] मगणस्य ७, नागा अंतगुरोः लघो] तगणस्य ८,
१४। १ जलं (C). २ मिहि (B), सिहौ (C). ३ वाचो (B & C), कासी (D), पालो (E), पवणो (F). ४ चन्द (A, B & C). ५ पट्ट (A), TNE (E). ६ देव (E & F). . संरखं (B). ८ कहिही (B).
For Private and Personal Use Only