________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
मगण गण दुई मित्त हो भगण अगण हो' भिन्च। उासौण ज त दुअउ गण अबसिट्टाउ अरि णिच्च ॥ ३५ ॥ दोहा।
एते गणाष्टकेऽष्ट देवाः यथासंख्यं पूर्वोद्देशक्रमेण पिंगलेन कथिताः। (E).
३४। पृथिवी जलं शिखौ पवनो गगनं सूरश्चंद्रमा नागः । गणाष्टकस्येष्टदेवता यथासंख्यं पिंगलेन कथिताः ॥ श्रार्या । (().
३५। अथ गणेषु मित्रादिकमाह । मगण-नगणौ मित्र भवतः, यगण-भगणौ भृत्यौ। उदासौनौ ज-तौ द्वौ गणौ, श्रवशिष्टौ वैरिणौ नित्यम् ॥ अवशिष्टौ मगण-रगणौ। (C). ____३५। वक्ष्यमाण शुभाशुभफलोपोहातेन गणानां परस्परस्य मित्रादिभावं कथयति। मगण-नगणौ द्वौ गणौ 555, . ।।। मित्रे मित्रसंज्ञाविति यावत् भवतः, भगण-यगणौ द्वौ गणौ ।।, 155 भृत्यौ भृत्यसंज्ञौ भवतः, ज-तौ जगण-तगणौ द्वौ उदासीनौ उदासीनसंज्ञौ, अवशिष्टौ रगण-मगणौ अरौ शत्रुसंज्ञौ नित्यं भवत इति क्रियापदं द्विवचनांते सर्वत्र योज्यम् । (E).
In MS. (G) the gloss is wanting.
। १ दुक (B & C). १होइँ (B), होइ (C & E). ३ जगण (A & B), यगण (C). ४ भगण ( A, B & C), यगण (E & F). ५होर (B, E& F). र उदासीन (F). ७ उप (B). ८णि (C).
For Private and Personal Use Only