________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
अह व गणा। मो तिगुरू' णो तिलह लहुगुरुजाई जभा ज मन्झगुरू । मण्झलह रोसो उण अंतंगुरू तो बि अंतलहरण ॥ ३३॥ उग्गाहा।
३३ । मस्त्रिगुरुः 55 5, नस्त्रिलघुः ।।।, लघुगुर्बादौ यभी 155, 5 ॥, जो मध्यगुरुः । ऽ ।, मध्यलघू रः ऽ । ऽ, म पुनरन्तगुरुः ।।s, तोऽपि अन्त लघुकेन 55। , एवमेकगुरूर्ग एक लघुल इत्यपि बोध्यम् । ('). ___३३ । अथ वर्णवृत्तोपयोगिनो मगणादौनष्टौ गणनामलक्षणभ्यामुद्दिशति मोति इति । तिगुरु - त्रिगुरुः गुरुत्रयखरूपो यो मगण: 55 5, तिलहु - बिलघुः लघुत्रयस्वरूप इति यावत् णोनगणः ।।।, आदिलघुगुरू यभौ, तेन श्रादौ यस्य लघुः स यगण: श्रादौ यस्य गुरुः स भगण: इत्यर्थः । मध्यगुरुः -- यस्य मध्ये गुरुः म जगणः । मध्यलघुः - यस्य मध्ये लघुः । स रो-रगणः । अंतगुरुः - यस्य अंते गुरुः स पुनः मो- सगणः । अंतलघुना उपलक्षितः तो-तगण:, यस्यांते लघुः स तगण इत्यर्थः । (E).
१३। १ पथ वर्णगणाः। (A & F). पथ वर्णनानां गणाः ॥ (D). . निगम (C, D & E'). ३ लडागचाई (B), लजगुरुचाई (C), राजगुरुचाई (D), सगरुचाइ (E). ४ यमौ (C & E), जभउ (D), यभो (F). ५ मझगर (D), मझमागुरू (E). ६ मझझलक (E). ७ अत्तगुरू (A), अत्तगुरु (D), dropt in (C). अलइएण (B), अन्तलहरण (C), अन्तलकरण (D).
For Private and Personal Use Only