________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९६
प्राकृतपैङ्गलम् ।
पिंगल पभणत्र मब्बा पचि]उत्रालौस [?] एक रूपत्र जानड बल कद महलहा।
नवतिरमसुधांशौ [१६९०] वत्सरे कालिकायाः पदकमलयुगस्य ध्यानपूर्व लिलेख । हरिरयमखिले हि श्रेष्ठसंस्कारजन्यं निजतनुजनयिश्यास्तातपादेन मार्द्धम् ॥
श्रीगुरुचरणा मदौयतनुपावना भवन्तु ॥ इत्र पिंगल कदए बणवित्त परिच्छेत्री समात्तो ॥ (B).
कर पिङ्गल पभणत्र सब्बा मउ बेबित्र एक रूप्रमाण बहि कर मुखलहा। पत्र पिङ्गल कदए बणवित्त परिच्छेत्रत्रो समात्तो । इति महामहोपाध्यायविद्या निवासात्मज-विश्वनाथ
पञ्चानन-कृता पिङ्गलटोका समाप्ता ॥ (C).
चौणोपालकमौलिरत्नकिरणस्प त्प्रभाराजिताम् अम्भोजद्वितयः परास्तगणनांतेवासिमंसेवितः । मविद्याकवितालतायतरस्तेजस्विनामयणी
र्जातः श्रीजगदीश इत्यभिहितो नाना तदीयः सुतः ॥ ११ ॥ स्फर्जवाहण्यतेजःकरनिकरसमुद्भूतदिग्जालपूज्यः श्रीक्ष्ण [?] जपनियमविधिध्वंमिताभेषपापः । पायुर्वेदार्थदौचागुरुरतिसमतिः शब्दविद्याप्रवीणोजातः पुषस्तदीयो विमलतरयमाः कृष्णदेवाभिधानः ॥ १२ ॥
For Private and Personal Use Only