________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम् ।
साहित्याम्भोधिपारेगतविमसमतिनिकौमांप्रियुग्मध्यानामतान्तरात्मा यमनियमयुतस्त:विद्यानुरकः । जातो वंशोधराख्यस्त्रिभुवन विश्चमत्कीर्तिचन्द्रस्य तस्य खौयप्रौढप्रतापामलकिरणममुत्तापितारेस्तनुजः ॥ १३ ॥ वर्ष नन्दनव चन्द्र (१६८८ ) मिलिते प्राषाढ़मासे मिते पचे चन्द्रदिने तिथौ प्रतिपदि श्रीचन्द्रमौलेः पुरे। नातात्मन्यगधीत्य तेन रचिता सेयं प्रकामाभिधा भाषा पिंगक्षटिप्पनी रघुपतेानात् समाप्तिं गता ॥ १४ ॥ यावद्रामेति नाम प्रभवति जगतां तारणे श्रीहनूमचित्ते भक्तिव यावद्रघुपतिपरणभोजयुग्मे दृढ़ास्ति । यावत् कूर्मास्य पृष्ठे निवसति पृथिवी सप्तगोचादियुका नावजौयान्मम * * * तिरिय टिप्पनी पिंगवस्य ॥ १५ ॥ (B).
दूत्र पिंगल कहौए बमबुत्त परिछेत्रो। अपि उत्तरार्धः । विश्वनाथेनालेखि पुरा पुर्य सपाठाथं सं १७४२ ज्येष्ठः । (F).
For Private and Personal Use Only