________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णहत्तम्।
५६५
After this in (B & C), रेहो तह बि बिसग्गो पिंगल पारेण एरिसं भणियं। तं पाउए ण नि[णि]बअइ जंवरो पश्चिमे उअइ॥ [गाहा]
रे हो तह इत्यादि । तत्रापि प्राकृते विसृष्टः स्वरहौनो रेफः पिंगलकारेणेदृशं भणितं । स रेफः प्राकृते न [नि]पतति परवर्णमस्तके, यदि सूरः पश्चिमे उदेति ॥
फणिभाषितवृत्तसागरे विषमे संतरताकुलात्मना । सधियः परिशोधयन्तु तत्वपया यत्र मया विलोकितं ।। अध्यापकनिरपेक्षा पिंगलतत्त्वप्रकाशिका टोका।
श्रीयादवेन्द्ररचिता तिष्ठत विदुषां सदा कण्ठे ॥ श्रीयादवेन्द्रबुधराजेन्द्रदभावधानभट्टाचार्यविरचितायां पिंगल
तत्त्वप्रकाशिकायां टौकार्या वर्णवृत्ताख्यो
द्वितीयः परिच्छेदः समाप्तः ॥ श्रीहरिः शरणं । स्वस्ति श्रीशाके १६८६, मासे २ रोज १ लिखितमिदं पुस्तकं काश्यपीयजयनारायणशर्मणा ।
लिखनपरिश्रमवेत्ता [भवति हि] विदन्ननो नान्यः । सागरलंघनखेदं हनूमानेकः परं वेत्ति ॥ (H).
कद पिंगल भणदू छंद चउरामित्र [?] सब बुहजण मण मोहंता ॥ दति वर्णवृत्तं समाप्तम् । समाप्तोऽयं पिंगल यंथः ॥
(Here two lines have been obliterated with ink evidently with a purpose. --Ed.] शुभं भवतु ॥ श्रीरामार्पणमस्तु ॥ श्रीजानकीवल्लभाय नमः ॥
हनुमतये नमः ॥ (A).
For Private and Personal Use Only