________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૂ
प्राकृतपैङ्गलम् ।
The following is found in texts (B, C, D and gloss H), but not in (A, E, F & G ). It is placed after sloka p in the first part ( माचाटतं) in (D), but at the end of the 2nd part (वर्णष्टतं ) in ( B, C & H) :
--
Acharya Shri Kailassagarsuri Gyanmandir
एश्रो अंमल पुरओ' सचार पुब्बेहि' वे बि बखाइ' । कञ्चतबग्गे श्रंता' दहबमा पाउए हुअंति* ॥ [ उग्गाचा'
एकार- श्रोकार - अनुखार - मकार - लकार पूर्व्वाः ऐकारौकारविसर्ग-अन्तःस्थयकारवकाराः, सकारपृष्ठे द्वौ वर्षो तालव्यमूर्द्धन्यो, कच -- वर्गाणां पञ्चमाचराणि ङ- ञ-नकाराः - दश वर्णाः प्राकृते न सन्ति । साहित्यरत्नाकरे इदन्तु सकलसामान्यप्राकृतलक्षणं - ऐश्रौ कं कॠतु त प्रषाबिन्दुखतुर्थी कचित् प्रान्ते न च ङ ञाः पृथग्विचनं नाष्टादश प्राकृते । रूपञ्चापि यदात्मनेपदलतं यद्वा परस्मैपदं
भेदो नैव तयोर्न लिङ्ग नियमस्तादृग्यथा संस्कृते ॥ (C).
अथ छन्दांस्युक्का प्राकृते वर्णनियममाह, ए श्री अंमल पर श्री इत्यादि । एकारस्य परो ऐकारः, श्रीकारस्य पर श्रकार:, श्रमित्यनुस्वारपरो विसर्गः, मकारपरोऽन्तःस्थयकारः, लकारपरोऽन्तःस्थवकारः, दन्यसकारस्य पूर्वौ द्वौ वर्षों मूर्द्धन्यषकार - तालव्यशकारौ, कवर्ग - चवर्ग-तवर्गाणां चञ्चमाचराणि ङ - ञ - ना एते वर्णाः दश प्राकृते न भवन्ति । (H).
१ पूरची (B & C ).. २ पुइम्मि (B & C ).
४ कथत पचम चक्चर (B), कचत पक्ष अक्बर (C). ( गाथा बंदः (D).
३ बाई (B), वसराची (D).
५ होति ( B & C ).
For Private and Personal Use Only