________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५०
प्रावतपैङ्गलम् ।
जहा,
जह' फुल्ल' केअइ चारु चंपा चू' मंजरि' बंजुला सब दौस दौसइ केसु काणण पाण बाउल भम्मरा। बह पोम्म गंध बिबंधु बंधुर मंद मंद समीरणा णि केलि कोतुकलास लंगिम' लग्गिा तरुणी५
जणा" ॥ १८७१६ ॥ गीता।
तगणक्रमराहित्येन मात्रावृत्ते हरिगौतेयं [Vide शोकः ६६१, p. 306.] । उक्त छंदःपारिजाते। सगणं पुरो विनिधाय जदयमुज्ज्वलं भगणन्ततो-रगणं ततः मगणं निधेहि विधेहि स्वं गुरुमन्ततः । फहिराजनिर्मितवृत्तमक्षरगौतकं * * * * * हरिगौतकेति पुरा कलाकृतवृत्तकेऽनियमस्थितं ॥ (H).
१६७ । यथा । उदाहरति । यदि फुलानि केतकी-चारुचम्पकयूथिमञ्जरौ-वञ्जुलानि सर्वस्यां दिशि दृश्यते किंशककाननं पानव्याकुलभ्रमराः। वहन्ति पद्मगन्धविबन्धुबन्धुरा, मन्दमन्दममौरणाः निजकेलिकौतुकलासलङ्गिमलनास्तरुणीजनाः ॥ विशेषेण बन्धर्विबन्धुः, बन्धुरा विलक्षणाः । (C).
१९०। १ जहि (A), जर् (B & C). २ फुल (E & F). १ चम्पद (B & C). ४ जूच (). ५ मरि (E). द वचल्ला (B), बन्नुला (E & F). o Dropt in (B), FATI(C). Dropt in (A), or (B& C), पम्म (E). . बंधु विवंध (A), विवन्ध (B). Dropt in (B). ११ पिच (A). १२ कौतुक (A, E & F). १३ लाङ्गम (B). १४ ताणि (E). १५ गणा (A). १६२.. (A).
For Private and Personal Use Only