________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णहत्तम् ।
. १८७। गौतामुदाहरति, जहेति। जह-यत्र के चारु चंपत्र चूत्र मन्जरि बंजुला - केतकिचारुचंपकचूतमञ्जरोवचुलानि केतकी] चारूणि चंपकानि चंपकपुष्पानि चूतस्य मञ्जयः नवपल्लवानि वञ्जलानि चैतानौत्यर्थः फल्ल – पुष्पितानि विकमितानौति यावत्, केस काणण – किंशुककाननं सब दौस दौसद - सर्वस्यां दिशि दृश्यते, भम्मरा-भ्रमराः पाण बाउप[ल] - पानव्याकुला मकरंदानुपानप्रमत्ता इत्यर्थः जाता इति शेषः । पम्म गंध बिबंधु- पद्मगंधविबंधुः क[मलसौरभस्य विशिष्टो बंधुरित्यर्थः, बंधुरः विचक्षणो मानिनौमानभंजने इति भावः [मंद मंदमन्दमन्दः] समोरणा – समौरणः वातः बह – वाति, तरुणोजनाः णित्र केलि कौ[कोतुक लास लंगिम लम्गित्रा-निअकेलिकौतुकलास्यलंगमलनाः । (E).
१८७। यथा। यत्र फुलकेतकीचारुचंपकचतमंजरोवंजुलाः सर्वा दिशो दृश्यते किंशक काननपानव्याकुला भ्रमराः। वहति पद्मगंधं बंधुबंधुरो मंदं मंदः ममौरण निजकेलिकौतुकलास्यसंगिमलग्रस्तरुणौजनः ॥ (G).
१९७ । उदाहरणमाह, जहि फुल्ल इत्यादि । यत्र फुल्लाः केतकीचारुचम्पकचूतमञ्जरौवचुलाः सर्वासु दिक्षु दृश्यन्ते किंशुककानने पानोन्मत्ता भ्रमराः। वहति पद्मगंधविशिष्टबंधुबंधुरो मंदमंदं समौरणो निजकेलिकौतुकलासभङ्गोलमास्तरुणौजनाः ॥ सुवर्णकेतकीविकाशो वसन्ते, वंजुला अशोकाः, वंजुलः पुंसि तिनिशे बेतमाशोकयोरपि। (H).
For Private and Personal Use Only