________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णसत्तम् ।
५४६
जाणियो- सर्वलोकैतिं त्रैलोक्यप्रसिद्धमिति यावत्, कबि मिट्ठि सिट्ठउ - कविसध्या सृष्टं दिट्ठ दिउ-दृश्या दृष्टं पिंगलेण बखाणिो - पिंगलेन विख्यापितं गौत्र छंद - तगीतानामकं वृत्तमित्यर्थः ॥ वृत्तविशेषणानि पद्यपूरणायेति मंतव्यं । (E).
१८६ । अथ विंशत्यक्षरा कृतिः ॥ जहौति। यत्रादौ हस्तोनरेंद्रदयमपि पादः पंचमो जोहलो यत्र स्थायौ षष्ठे हस्तोदृश्यते शल्यमंते नूपुरं। तत् छंदो गौता मुग्धे समीचीनं सर्वलोकर्जातं कविसृष्टिसृष्टं दृष्टिदृष्टं पिंगलेन व्याख्यातं ॥ हस्तः मगणः, नरेंद्रो जगणः, पादो भगणः, जोहलो रगणः, शल्यं लघुः, नूमुरं गुरुः । गौतानामक छंदः । (G).
१८६ । विंशत्यक्षरप्रस्तारे कानिचिच्छंदांसि वदति, जद प्रादू इत्यादि । यत्र श्रादौ हस्तो नरेन्द्रौ दावपि पादः पञ्चमो योधोयत्र स्थाने षष्ठे हस्तो दृश्यते शब्दः अन्ते नूपुरः। तच्छंदः गौता मुग्धानां नौता सर्वलोकैख़ता कविश्रेष्ठसृष्टा दिल्या दृष्टा पिंगलेन व्याख्याता ॥ यत्र श्रादौ हस्तः सगणः, द्वौ नरेंद्रौ जगणौ, पादो भगणः, योधो रगण: पंचमः, षष्ठस्थाने हस्तः सगणस्ततः शब्दो लघुरन्ते नूपुरो गुरुग्छन्दसो नाम गौता, कीदृशौ मुग्धानां मनोहराणां मध्ये नौता गणिता सर्वलोकैर्शाता, कीदृशौ गौता कविश्रेष्ठेन सृष्टा दृदिया भाग्येन दृष्टा पिंगलेन व्याख्याता । पशुपतिनैवं व्याख्यातं। कविसृष्टिसृष्टा कविसृष्टौ सृष्टा यदा कवयः सृष्टास्तदा एषापि सृष्टेत्यर्थः, दृष्टि छन्दःशास्त्रं तेन तया] दृष्टा। मगण-जगणदय-भगण-रगण-मगण-लघुगुरुभिर्वर्णैर्गोता ।
For Private and Personal Use Only