________________
Shri Mahavir Jain Aradhana Kendra
પૂ=
www.kobatirth.org
प्राकृतपैङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
चिमे भवति श्रग्निपृष्ठे स्थातव्यं करपादं संभृत्य संकुचितं कृत्वेत्यर्थः क्रियते मध्ये श्रात्मना श्रात्मनि लोयते ॥ एकोनविंशत्यचर प्रस्तारस्य पञ्च लचाणि चतुर्विंशतिसहस्राण्यष्टाशीत्यधिकं शतद्वयं भेदास्तेषु कियन्तो भेदा उक्ताः, शेषभेदाः स्वयमवगन्तव्याः | (H).
१८६ | अथ विंशत्यचरा ॥ यस्यादौ हस्तः नरेन्द्रौ द्वावपि पादः पञ्चमो जोहल:, यदि स्थाने षष्ठे हस्तो दृश्यते शब्दोऽन्ते नूपुरः । तच्छन्दो गौता शुद्धा नौयते * * कविसृथ्या सृष्टं दिया दृष्टं पिङ्गलेन व्याख्यातं ॥ गौतेति इन्दोनाम, यदा कविम्टष्टि: तदेव इदं सृष्टं दिया भाग्येन दृष्टं गुरुभिः, सो इत्यच श्रोकारोलघुः । (C).
१८६ । अथ विंशत्यचरचरणस्य वृत्तस्य षट्सप्तत्युत्तर पंचशताधिकाष्टचत्वारिंशत्महत्रोत्तरं दश लक्षं भेदा भवंति, तत्राष्टोत्तरशताधिकं [ षट्सप्तत्यधिकं ] द्विसप्ततिसहस्रोत्तर चिलचतमं [३०२००६] भेदं गौतानामकं वृत्तं लचयति, जहीति । हे मुद्धि-मुग्धे
1
जहि - यच श्रदू - श्रादौ हत्थ - हस्तः गुर्वतः सगण इति
―
यावत् एरेंद बिलबि - नरेंद्रइयमपि मध्यगुरुज गणद्वयमपीति यावत्, ततः पात्र - पादः श्रादिगुरुर्भगण इत्यर्थः, पञ्चम - पञ्चमः जोहलो – मध्यलघुरग [ए] इति यावत्, जहि - यत्र छट्ठहिषष्ठे ठाइ – त्थ[स्था] ने हत्थ - हस्तः गुर्वतः सगणः अंतहि - अंते वगणांते पादांते वा मल – शल्यं लघुः ऐडरो - नूपुरं गुरुः दोष – दृश्यते । इदं च क्रियापदं सर्वैः प्रथमांतर्गणवाचकैः पदैः सह योजनौयं । सोदू – तत्तत् णोत्र – समीचीनं सब्ब लोहि
For Private and Personal Use Only
-