________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम्।
५89
जहि' आइ हत्य' णरेंद बिगबिर पात्र पंचम जोहलो जहि ठाइ छट्टहि हत्या दौसई सद्द अंतहि ोउरो। सुह छंद गौअउ मुद्धि' णोअउसब्ब लोअहि जाणियो कइ सिट्टिर सिट्ठउ दिदु दिउ पिंगलेण बखा
णिो ॥ १९६१८॥
- करपादौ संकोच्य भित्तरि-मध्ये किज्जे- क्रियते अप्पा अप्पी - श्रात्मा आत्मनि लुक्कौत्रा - गोप्यते ॥ कस्यचिद्दरिद्रस्यैतद्वाक्यं । शंभुत्तिः । (E).
१८५ । यथा । शीतवृष्टिः क्रियते, जौवो ग्रह्यते, बाला वृद्धवाः कंपते, वहंति पश्चिमवाता लगंति काये, सर्वा दिशो घणंति । यदि जाह्यं रुष्यति, चित्तं हमति, उदरेऽग्निः स्थाप्यते, करपादौ संकोच्य क्रियते मध्ये श्रात्मा श्रात्मनि गोप्यते ॥ दरिद्रस्येयमुभिः । (G).
१८५। उदाहरणमाह, मित्र विठ्ठा इत्यादि। गौतवृष्टिः क्रियते, जीवो ग्टह्यते, बाला वृद्धवाः कंपंते, वहति पाश्चात्यवातः लगति काये, सर्वा दिश आच्छादयन् । यदा जाधं रुय्यति तदा
१९६। १ जर (A, B & C).. हच्छ (A). २ वेचवि (B). ४ पंचह (A), पचवि (B). ५ नर्षि (A), जद (B & C). हिं (A), च्छट्टद् (B & C). . दिसद (A). ८ सज (E & F). ( तह (A). १० सीद (B, C, E & F). ११ मुद्ध (A), dropt in (B). १९ लौच (A), dropt in (B), पउ (F). १३ सिठ्ठ (A). १४ सिद्विउ (C). १५ Dropt in (B), दिद्धि (C & F). १६ दिड (C). १० वाखाणियो (B). १८ १९८ (A).
For Private and Personal Use Only