________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
प्राकृतपैङ्गलम् ।
नग्रे देहि एवं कुरु अन्ते मप्त हारा यत्र, एवं द्वात्रिंशन्माचाः पादे शम्भुनामैतत् ॥ सुच्छंदो भण एतच्छन्दो भण, तेन ददानौं लोकानां मनोमध्ये सुखं संवृत्तं । श्रादौ हस्तं सगणं दद्यात्, कौदृशं हस्तं कुन्तीपुत्रसंयुक्तं सगणानन्तरं गुरुदयं देयं, ततोऽग्रे एवं गणं देहि मगणं गुरुदयं पुनर्देहि, अन्ते एतदन्ते सुप्रियं लघुद्वयं संस्थाप्य तदन्ते सप्त हारा गुरवः, एवं समुदायेन द्वाचिंगन्मात्राः पादे, इदं छन्दः शम्भुनाम। अत्र मनसु वर्णषु यतिः, पुनः पंचसु वर्णेषु यतिः, पुनः सप्तसु वर्णेषु यतिः । * * * (H).
१८५ । उदाहरति । शीतवृष्टिः क्रियते, जीवो गृह्यते, बालाः वृद्धवाः कम्पन्ते, वहति पश्चाद्वायुः समः काये सब देनं व्यानोति । यदि शीतं स्व्यति चिन्ता भवति मखि अग्नौ प्रविश्य स्थौयते, करपादं मंक्षिष्य क्रियते मध्ये प्रात्मात्मनि गोप्यते ॥ क्रियते देवेन, रुष्यति अधिकं भवति। जात्रा इति पाठे जाया रुष्यति कुप्यति पृथक् स्वपिति तदा चिन्तादृद्धिर्भवति । आत्मिपरौरं गोप्यत इत्यर्थः । (C)...
१८५। शंभुमुदाहरति, मित्र विठ्ठौति । सित्र बिडौ-मौतवृष्टिः किज्जद - क्रियते जोत्रा लिज्जद -- जीवो गृह्यते देवेनेति शेषः, बाला बुढा - बाला वृद्धवाः कंपंता - कंपते पच्छा बाह - पश्चिमवाताः बह – वांति, कात्रह- काये लग्गे-लगंति, सब्बा दौमा - सर्वा दिशः झंपंता - अाच्छन्ना भवतीत्यर्थः । जडू जड्डा रोस - यदि भौतं रुथति, तदा चित्ता हासद् - चित्तं इमति, पेटे -- उदरे अग्गौ-अमिः थप्पौत्रा-स्थाप्यते, कर पापा मभिरि
For Private and Personal Use Only