________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri
५४२
प्राकृतपैङ्गलम्।
मत्युच्यते तदा पदयं त्रुटति वदु[पवाससम्भवात् यतोऽहमेकाकिनौ परिजनशून्या मया च नाहत्तुं किमपि शक्यते । इयं हि स्वयं दूतौ, अग्रे तव गमनमनुचितं तरणितापादिवशादन्येषामचागमनमसम्भावितं वमपि पथिकश्चिरविरहीत्यतोऽभौष्टं निःशङ्क कथय इति व्यज्यते । (c).
१९३। धवलमुदाहरति, तरुणेति। तरुण तरणि - तरुण: माध्याहिकः तरणिः सूर्यः तबद्ध धरणि - तापयति धरणरें, पवण बह खरा - पवनो वाति खरः, लग णहि जल-निकटे नास्ति जलं, जण जित्रण हरा-जनजीवनहरं बड मरु थलमहत् मरुस्थलं विद्यते इति शेषः । दिसद् चल - विषोऽपि चलंति तरुणतरणिकिरणा अलिषोऽपि चलंतीवेत्यर्थः, हिपत्र डुलदू - हृदयं कंपते, हम दकलि बहू - अहमेकाला बधूः घर णहि पित्र-हे नास्ति पतिः, मुणहि पहि-श्टण हे पथिक कहू - कुत्रापि तव मनः स्थानमिति शेषः दूर-दूच्छति ॥ कस्थाश्चिद्वाग्विदग्धाया इदं वाक्यम, पत्र पथिकपदं निवासस्थानकथनार्हवं मार्गप्राप्तयामवासयोग्यत्वं च व्यंजयति, तरुणतरणिपदाभ्यां चण्डाशकिरणभौत्या निखिलपथिकसंचारशून्यतयाग्रिममार्गस्थातिदुर्गमत्वं व्यज्यते, एकलेति पदमन्यजनानवलोकनौयतया यथेच्छकौडाकारित्वं व्यंजयति, मर्वथाचैव त्वया स्थमिति व्यंजयति । धवलो निवृत्तः। (E).
१६३ । यथा । तरुणस्तरणिस्तपति धरणिं, पवनो वहति खरः, समोपे नास्ति जलं महन्मरुस्थलं जनजीवनहरं। दिशोऽपि चलंति,
For Private and Personal Use Only