________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम् ।
५४३
अबलोपाअं भणि सुच्छंदं मण मन्झे सुक्वं' संबुत्तं सुपिअं अंते ठबि हत्या" दिज्जसु कुंतीपुत्तं संजुत्तं । गण अग्गा दिजसु एअंकिज्जसु अंते सत्ता हाराज इअ बत्तीसा णिमत्ता पात्रहरु छंदो संभू णामाअं॥
१६४५॥
हृदयं घूर्णते, अहमेकाकिनी बधर्टहे नास्ति प्रियः, रणु पथिक मन इच्छया कथय ॥ (G).
१८३ । उदाहरणमाह, तरुण तरणि इत्यादि । तरुणस्तरणिस्तपति धरणौँ, पवनो वहति खरः, निकटे नास्ति जलं, महत् मरुस्थलं जनजीवनहरं । सायं वदसि पदयं कम्पते अहमेकाकिनी बधर्ट हे नास्ति प्रियः श्टण पथिक मनःस्थितं कथय ॥ लग [ति] निकटवाचको मिथिलादेशीयः । स्वयं दूतौवचनं । (H).
१८४ । अवलोकय भण सुच्छन्दः मनोमध्ये सुखं सुवृत्तं, सुप्रियमन्ते स्थापयित्वा हस्ते दीयतां कुन्तीपुत्रः संयुक्तः । गणोऽग्रे दौयताम् एवं क्रियतामन्ते सप्त हाराः इति द्वात्रिंशविजमात्राः पादे छन्दः शम्भुनामेदं ॥ सुखम् एतदवलोकनात्, सुप्रियं लघु
१९४। १ बबलोचाणं (A), dropt in (B), अबलोथासं (C). २ भण (A, B&C). Dropt after up to fit in the third quadrant in (F). ४ धरि (A). ५ इच्छो (A). दिव्नड (A), कुंतीपुते (E). ८ जम्गा (B), अम्गे (E). १ एवं (B), dropt in (C). १. किन्नड (A), dropt in (C). ११ धंस (E). १९ एच (A). १३ पाचहि (A), पाच (B), पाप (C). १४ णामोचं (A, B & C). ६५ १९० (A).
For Private and Personal Use Only