________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णत्तम्।
जहा, तरुण तरणि तबई' धरणि' पबण बहर खरा
लग णहि जल बड मरु थल जण जित्रण हरा। दिसइ चलई हिअअ डुलइ हम इकलि' बहू घरणहि पित्र सुणहि पहिअ मण इछह कह॥
१६३१॥ धबलांग ।
धार्या गणाः कौदृशा लघूनां बाहुल्यादष्टादश लघव एको गुरुरिति प्रतिपदं हे शशिवदने ईदृशं धवलाख्यं छन्दस्वं भण । तत्र षट् वर्णषु यतिः पुनः षट्स वर्णषु यतिः पुनः सप्तसु वर्णषु यतिः । उकं छन्दःपारिजाते। नगणयुगलमनलमदृशमथ विरचय गं, रस-रस-हयविरतिकलितमिदमतिसुभगं । धवलमभणदहिपइति सकलसमतिसुखं, तदिह भवति परमसुकृतिहदयमतिसुखं ॥ (H).
१९३ । उदाहरति । तरुणतरणिस्तापयति धरणौँ, पवनोवहति खरः, समोपे नास्ति जलं, बडमरुस्थलं जनजीवनहरं । वसतिरुच्यते इदयं त्रुश्यति अहमेकाकिनी बधर्महे नास्ति प्रियः श्रण पथिक मनमा किमिच्छसि कथय ॥ एकलौत्यत्र एकारोलघुयः, बड - महत् मरुस्थलमये इत्यर्थः, यदि वसतिः क्रियता
१९९। १ नप (A). नरपि (B). . . बहर (E). ५ णिग (C). ५ जिवण (A, B & C). द बसर (A & C), विसर (B). . बुलइ (A), बजार (B & C). ८ तुर (A), दल (B & C). हमें एकलि (A), हमि चकणि (B & C). १० दल (A), इच्छण (B & C). ११ वलू (C). ११ १६५ (A). १९ धवला (B & C).
For Private and Personal Use Only