________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૩૦
प्राकृतपेक्षणम् ।
दिनबर च – द्विजवरान् चतुर्खघुकगणान् चतुरः उठस्थापयित्वा स्थापयित्वा कमलगणः सगणोऽतगुरुरित्यर्थः, कर पाणि कमल हत्थमिति [Vide श्लोक १४, p. 31. - Ed.] सगणनामसु कमल शब्दस्योपात्तत्वात् च पश्रहि चतुर्षु पदेषु प्रतिचरण
मित्यर्थः करिअ – क्रियते तत् धवलकं वृत्तमित्यर्थः, महित्रले - महौतले कहि — कथ्यते इति सुगुणजुत्र - सुगुणयुक्तः बिमल - मदू - विमलमतिः फणिपतिः पिंगल: महौ - सत्यं भवति ॥ यत्राष्टादशलघुरमंतरमेको गुरुः पतति तत् धवलनामक वृत्तमिति फलितार्थः । (E).
—
Acharya Shri Kailassagarsuri Gyanmandir
१९२ । करौति । क्रियते यस्य गुणयुतविमल[म] तिर्महौतले स्वापयित्वा रमणि सरसगणान् पादपतितान् । द्विजवरांश्चतुरचतुर्षु पदेषु भणति फणिपतिः सखि कमलगणः सरसमान से समुखि धवलकं कथय ॥ द्विजवरश्चतुर्लघु:, कमलः सगणः । (G).
१८२ । करहि इत्यादि । करोति र श्रुत्वा युवति विमलमतिर्महतले स्थापयित्वा स्थापयित्वा विरामं पतत्सगणं पदपदतले । दिजगणायवारयतुर्षु पदेषु भणति फणिपतिही धरण - गणाः सदृशा भण शशिवदने धवलं ॥ हे युवति विमलमतिः कविरिति शेषः एतच्छंदः श्रुत्वा रसं करोति, स्थापयित्वा स्थापबिना विरामं पतसगणः पादान्ते प्रतिपादान्ते द्विजगणाश्चत्वारचत्वारः पदे – प्रतिपदं चलारो द्विजगणास्तेन षोडश लघवस्ततः सगणः पादान्ते फणिपतिर्भणति, फणिपतिः कौदृश: महो महोऽस्यास्तीति मही उत्सवयुक्तः, मह उद्भव उत्सव इत्यमरः, धरणगणाः
For Private and Personal Use Only