________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्गाश्त्तम् ।
५३४
करित्र जसु सुगुणजुत्र' बिमलमइ महिअले ठइत्र ठइ रमणि सरस गण पत्र पत्र अले। दिअबर' चउ चउ पत्रहि भण' फणिबइ सही कमल गण सरस मण सुमुहि धबल कहीं ॥१२॥
१८२। कुरुष्व रसं श्रुत्वा युक्ते विमलमते महीतले स्थाने स्थापय सुमुखि सगणं पदपदतले। द्विजगणाश्चतुश्चतर्षु पादेषु भणति फणिपतिर्महीधरं [?] नगणं भण शशिवदने धवले ॥ पदपदतले सर्वेषां पदानामन्ते मगणं, तथाचादौ जानौहि द्विजगणश्चत्वारः प्रतिपदं धवलगणं निर्मलगणं योग्य, धवले धवलाख्यच्छन्दमि धवलाङ्कमेवानुक्रमणिकायां वक्ष्यति । महौश्वरानुगुणं महीश्वरानुमतमित्यर्थः इति कश्चित्, परनिपातात् फणिमहीपतिरित्यन्ये । (C).
१९२। अथैकोनविंशत्यक्षरचरणवृत्तस्य चतुश्चत्वारिंशदुत्तरैकप्रताधिकद्विषष्टिसहस्रोत्तरविलक्षतमं भेदं धवलनामक वृत्तं लक्षयति, करित्र इति। हे भरममानसे सुमुखि रमणि जसु-यस्य पत्र पत्र अले - [पाद] पादे पतितान् सरस गण - साध्यगणान्
१९९। १ पक्षर वह सड जुषस (A), करर रस सुणि मुचद (B), कर रस सुणि यहद (C). २ रमण गति सञ्चण (A), रमणि रिस गण (B), रमणि सिरिस गण (C). ९ मले (A, B & C). ४ दिगण (A, B & C). ५ भणि (A), पचह भण (E). ( पिच मही (A), महौ (B & C). . करपल गण परिसर ससि वचणि धवसही (A), पर णुगण परिस भए पसि पचणि धवशाही (B & C). ८ १९ (A),
For Private and Personal Use Only