________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८
प्राकृतपैङ्गलम् ।
पुनर्याहि सखि प्रि[य] निकटं | निजममयो वसन्तः, नूनं निश्चितं, तस्माद्याहि । (c).
१९१। चंद्रमालामुदाहरति, अमित्र करेति । अमित्र करअमृतकरः किरण - किरणान् धरु - धरति, बण – वनं फुल णव कुसम-फुल्लनूतनपुष्पं जातमिति शेषः, काम- कामः कुवित्र भ[६] – कुपितो भूत्वा सर ठबद् - परान् स्थापयति णित्र धणू - निजधनुः धरदू-धरति। पिक - पिकः कोकिलः ममत्रसमये वसंतकाले णिक - समीचीनं यथा स्यात्तथा रवद् - रौति, तुश्र-तव कंत - कांतः प्रिय इत्यर्थः थिर हिअस्तु - स्थिरहृदयः, गमित्र दिण - गमितानि दिनानि पुनः ण मिल-न मिलंति, महि- हे मखि तस्मात् त्वं पित्र मिश्रलु - प्रियनिकटे जाहि-गच्छ ॥ कलहांतरितां कांचिनायिकां प्रति सखीवाक्यमेतत् । (E).
१८१ । यथा । अमृतकरः किरणन्धरति, फुलति नवं कुसुमवनं, कुपितो भूत्वा परान् स्थापयति कामो निजधनुर्धरति । रौति पिकः समये सम्यक्, कान्तस्तव स्थिरपदयो गता दिवसाः पुनर्न मिलति, याहि सखि प्रियनिकटे ॥ (G).
१८१ । उदाहरणमाह, अमित्र इत्यादि। अमृतकरः किरणं धारयति, फुलबहुकुसुमं वनं, कुपितो भूत्वा भरं स्थापयति कामोनिजं धृत्वा धनुः। रवीति पिकः, समयः समीचीनः, कान्तस्तव स्थिरहदयः स्थिरप्रेमा, गतं दिनं पुनर्न मिलति, याहि मखि प्रियनिकटं ॥ (H).
For Private and Personal Use Only