________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परतम्।
जहा, जं धोअंजण लोल' लोअणजुनं लंबाल अरगं मुई हत्या'लंबित्र केस पल्लव'चर घोणंति" जंबिंदणो। जंएक सिपअंचलं णिबसिदं तंगहाण केलिठिया श्राणौदा इअ मझझ"देक जणणो जोईसरेणामुणा॥ १८८७॥ शार्दूलस्य लक्षणहयमेतत् । (A). सहूल (B & C).
पत्यारे इत्यादि। प्रस्तारे तच चयश्चामरवरा दृश्यते वर्णज्वलं तथा चैवं स्वघुइयं चामरं तथा चैव गंधो गुरुः। पयो दत्ताः सुगंधाः चामराणि तथा गन्धव दे पामरे शोभमानो ध्वजपटोऽन्तकरणे शार्दूलशाटको जानः ॥ प्रस्तारे पौणि सामराणि गुरवस्ततो वर्णज्ज्वलं यथा स्यादेवं लघुइयं कर्तव्यं तथाच चामरं गुरुस्तथाच गन्धो लघुस्ततो गुरुस्ततस्त्रयः सुगन्धा चषवः तथैव चामराणि चौणि गुरव इत्यर्थः नतो गन्धय अघुस्ततो हे पामरे गुरुदयमन्तकरणेऽन्ने भोभनध्वजपटस्त्रिको लघुगुरुरूपः, माईसभाटकमिति वंदमो नाम । अत्र दादशवर्षेषु यतिः, सप्तस वर्षेषु यतिः, कचिदादौ सप्तम वर्णेषु पतिः ततो दादास वर्णषु पतिः।
१८६। १ पौष (A, B & C). वाण (B). १ (A). . पाप (A). पोत्ति (A), दोहंति (B), दोसमित (C). ( भिजाणा (C). • सिप (A, B & C). ८ जणं (B & C). एपिवासि (F). १. पाण (A), ननाए (B), मचाण' (C). ११ केरिडिदा (B & C). १९ मग्भ (B& C). १३ जोरसरेणा (A, C & E). १४ १५ (A)...
For Private and Personal Use Only