________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मालवङ्गलम्।
-
सध छौ चामरं तथा उत्थाप्यो गन्धगुरू । चयो दौयन्तां सुगन्धाबामराणि तथा गन्धव दे चामरे राजमानो ध्वजपटोऽन्ने कथितः माईलसंस्थापने ॥ मट्टो मुणे इति पाठे गाईलगट्टको ज्ञायत इत्यर्थः, मप्रास्तारय विस्तारय, सुगन्धाः शोभना गन्धा सघवस्तथा चौणि गुरूणि, ध्वजपट श्रादिखघुस्त्रिकस्तः । (C). . १८८। पुनरपि भाई लविक्रीडितं प्रकारांतरेण सक्षयति, पत्यारे इति। जा-या पत्यारे-प्रस्तारे वणब्जलं- वर्णज्वलानि तिलिचामर बरं-बौणि चामरवराणि गुरूणि दौसंति-दृश्यंते, ततच मिट्ठ- उत्कष्टं सड़ बिलि-लघुदयं चामर - चामरं गुरुरित्यर्थः तहा-तथा गंधुग्गुरो-गंधो लघुः गुरुथ उठौत्रअत्यापितः दत्त इत्यर्थः। तह-तथा तिलो त्रयस्त्रौणि वा मुसिौगंध- सुगंधाः शोभना लघव इत्यर्थः चामर - चामराणि गरकः दिन-दौयंते, ततश्च गंधा - गंधो लघुः जुत्रा चामरंदे चामरे गरू अंत-अंते पादांते चामरदयांते वेत्यर्थः रेइंतोराजमानः पत्रप-ध्वजपटो लवादिस्त्रिकल इति यावत् कपि-कथितं तत्मल विक्कौडिनं-शार्दूलविक्रीडितं ॥ (E).
१८८ । पत्यार इति। प्रस्तारे यत्र चयः चामरवरा दृश्यते वर्गाज्वलमुल्लष्टं लघुदयं चामरं तथोत्थापितो गंधो गुरुः। चयो दत्ताः सुगंधाचामरास्तथा गंधो युग्मचामरं राजमानो ध्वनपटोऽते कथितः शार्दूलविक्रीडितं ॥ चामरं गुरुः, गंधो लघुः, ध्वजपटोलघुगुरू। संधांतरार्थे पुनरुक्रिः । (G).
१८८। पूर्वावलक्षणमेव प्रकारान्तरेण सुगमवक्षणं करोति,
For Private and Personal Use Only