________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माझवपेङ्गलम्।
सारिजात,..मः मो जः मतता गुरुय विरतिः सूर्येरथाश्वर्भवेत्, नागानामधिपेन तबिगदिनं शाईसविक्रीडितम् । एतत्याचतकाव्यनिर्मितिविधौ संकीर्णते शाटकं, विच्छेदः कचिदस्य सप्तदिनन्यस्तोऽपि संबध्यते ॥ (E). ... १८६ । उदाहरति । यद्वौताअनशोषखोचनयुगं सम्बाखकायं मुखं हस्ताकष्टकिएकपल्लवचयेषूर्णनि भागमाः। यदेकं पिक याचवं निवसितं तत् खानकेलिस्थिता श्रानौता इयमहुतेकजननी योगीश्वरेणात्मना ॥ ददं कर्पूरमचर्या भैरवानन्दयोगिमन्त्राचष्टनायिकावर्मन। (C).
१८८ । गाईखविक्रौडितमुदाहरति, जमिति । जं धोअंजल सोश खोचण जुत्रं- यस्मात् धौतांजनखोखोचनयुगं धौतमंजन यस्य तादृशं खोचनयुगं यस्मिंस्तत्तादृशमित्यर्थः लंबालगंसंबालकायं संबान्यलकान्यो यस्य तत्तादृशं मुहं- मुखमित्यर्थः तथा जं-यतः हत्यालंबित्र केस पल्लव चए-इस्तावितकेयपक्षवषये बिंदुणे-विंदवो घोणंति- पूर्णति परितो धमतौति यावत् । तथा - यस्मात् एवं मित्रच णिवमि- एक सिचयाध निवमितं पहाणकेलिहिया तं-तस्मान हेतोः वानकेलिस्थिता अझझदेश जपण-अड्डतैकजननी अाचर्यमुख्योत्पत्तिभूमिरिति यावत् दूर-दूर्य कर्पूरमबरौ अमुना जोईसरेण-योगीवरेण कापालिकभैरवानंदेन बाणैदा-त्रानौता ॥ यतो नेपयोरंजनं धौतं विंदवश्व केसपा[शाच्योतंति एकमेव च वस्त्रं तं, ततः खानकेविस्थेयमानौतेत्यर्थः। भैरवानंदाकष्टो कर्पूरमञ्चरौं
For Private and Personal Use Only