________________
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
अह मज्झगुरु खामाइँ ।
भुत्रबइ अस' र गनबइ " बसुहाहिब' रज्जु गोलो' ।
उणाश्रक' चक्कबई
पहर पवणं खरेंदाइँ " ॥ २५ ॥ गाह्र |
भवन्ति सुप्रसिद्धानि ॥ वाहोऽश्वः । वाहुरिति कश्चित् । मालेत्यत्र पाणेति पाठान्तरम् । (C).
२४। श्रथांतगुरोश्चतुष्कलस्य नामान्याह || कर ॥ करः पाणिः कमलं हस्तो वाज्जर्भुजदंडः प्रहरणमशनिः । गजाभरणे रत्नं नाना भुजाभरणं भवति सुप्रसिद्धं ॥ नानेति केयूरादीनि सुप्रसिद्धानि भवंतीत्यर्थः ॥ २४ ॥ (G).
२५ । मध्यगुरोर्नामानि । भुजपतिरश्वनरगजपतिवसुधाधिपा राजा गोपालः । उन्नायकश्चक्रपतिः पयोधरपवननरेन्द्राः ॥ श्रच पतिशब्दस्य प्रत्येकमन्वयादश्वपतिर्नरपतिर्गज पतिरिति सम्प्रदाय: । (C).
२५ । मध्यगुरोर्नामान्याह || भूपतिरश्वपतिर्गजपतिर्वसुधाधिपो रज्जुः गोपालः । उन्नायकश्चक्रवर्ती पयोधरस्तन नरेंद्राः ॥ इति नामानीत्यर्थः ॥ २५ ॥ (G).
२५ । १ मध्यगुरी । (D). २ बसव (B), श्रम (D). ३ खरा (D), वर (F'). ४. गजब (B). ५. वसुहारिव (B) ( गोवाली (D), गोवली (F). ० उबायक (B), उचचक्क (F). ८] चव (A, B, C & D). ९ पचोहर (B, C & F), पदर (D). १० पणा (D), यक्ष (F). ११ परेंदाइ (A), णरेन्दाइ (B), गरेबाद (C), परिंदाई (D).
For Private and Personal Use Only