________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रायत्तम् ।
अह अंतगुरु णामाई। कर पाणि कमल' इत्यर बाइ भुपदंड पहरण असणि। गभरण रअण णाणा' भुप्रभरणं होई सुपसिई ॥२४॥ गाहा।
२३ । सुरतनयो गुरुयुगल * * * रमिकः रसनायं। मनोहरणं सुमतिलम्बितः लघुरहितः तस्य वर्णन ॥ करवलयमिति कचिगुरुदयस्थ कर्णति नाम पूर्वोकमतान्यपि तत्ममानेन तत्समानार्थकतया ज्ञातव्यानौति शेषः, तस्य वर्णन चिरुन तत्समानार्थकशब्दान्तरेणायुच्यत इत्यर्थः । तत्मवणे नेति पाठे तत्पर्यायेण । (().
२३ । सरेति। सुरतलता गुरुयुगलं कर्णसमानेन रमितं रमलमं, मनोहरणं सुमतिलंबितं लहलहिउ - उत्पन्नप्रायाणां नान्नेत्यर्थः, अवणेन शब्देन, कथितमित्यनुसंगच्छतिद् ति व्याख्यः । कर्णति कर्णपर्यायः श्रुत्यादिरपि, तमामो कमित्यर्थः । द्विगुरोचतष्कलस्यैतानि नामानि ॥ २३ ॥ (G).
२४। अन्तगुरुनामानि । करः पाणि: कमलं हस्तो वाहो भुजदण्डः प्रहरणम् अशनिः । गजाभरणं. रत्नमाला भुजाभरणं
। १ नगुरो। (D). ४ वापरा (A, B & C), बाहो (D).
पसरीचं (A). . माला (C). र रुपसिवाएं (B).
कमलं (A).
(A). ५ मुपदण (B & D), मुशरण (C). ८ होति (A, B & D), होकि (C).
For Private and Personal Use Only