________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মানৗষ ।
[बि] लहु णामाई। णिअपित्र परमउ सुपिचर बिल्लहु ति समास कइदिट्ट । अह चउमत्तहणाम फणिरात्रो पइगणं भण॥२२॥ गाह। सुरअण गुरुजुअलं कमसमाणेण रसिप रसणग्गा । मणहरण सुमइलंबित्र
लहलहितासु" बसेण ॥ २३ ॥ गाहा। २२ । निजप्रियः परमकसुप्रियो दिलघोरिति समामतः कविदृष्टम् । अथ चतुर्मात्रिकनाम फणिराजः प्रतिगणं भणति । पूर्व चतुष्कलस्य प्रत्येकैकं नामोक्रमिदानीमन्यान्यपि नामानि कच्यन्ते इति । (c).
२२ । अथ लघुदयरूपस्य गणस्य नामान्याह । णित्रपौति ॥ निजप्रियः परमः सुप्रियो दिलघोरिति ममासगतः कथितानि । अथ चतुष्कलस्य गणस्य प्रतिसंज्ञं नामान्याह ॥ अह ॥ अथ चतुत्रिस्य नामानि फणिराजः प्रतिगणं भणति ॥ २२ ॥ (G).
२१-११। १ पह दुकसानां नामार । (B). . परम (F). ३ सपिए (A, B & C). "विड (B, C & F). ५ लिणामं (B & C), ति (F). १ समास (B & C). . कादि (B), कहिचं (F). ८ फणिराध (F). (पहर (A). १० सुरचन (A & D), खरचलचा (F). ११ रससम् (D & F). १२ सा. सहि (D), लहसहिचाउ (E'). १९ मास (B & D), नास (C).
For Private and Personal Use Only