________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वर्ततम् ।
Acharya Shri Kailassagarsuri Gyanmandir
५२३
जहा,
पात्र' उर भणक' हंस सह सुसोहणा यूर" थोर थणग्ग णञ्चइ मोतिदाम मणोहरा । बाम दाहिण' धारि' धाबइ तिक्ख चक्खु कटक्वा काहु णाअर" गेह मंडणि" हु" सुंदरि पेक्खिश्रा ॥ १८५९४ ॥ चर्चरौं ।
१८४ । श्रईति । आदौ रगणो हस्तः काहलः तालो दीयते मध्ये शब्दारौ ततो द्वयमपि सर्वलोकैर्बुद्धीं । द्वावपि काहलो हारं पूरय शंखकंकणं शोभनं नागराजो भक्ति सुंदरि चर्च भण मोहिनौं । हस्तः सगणः, काहलो लघुः, तालों गुरुलघुरूपोंगणः, शब्दहारौ लघुगुरू द्विवारं काय इत्यर्थः, शंखो लघुः कंकणं गुरुः ॥ (G).
१८४। श्रदू रग्गण इत्यादि । श्रादौ रगणः हस्त: काहलः तालो दातव्यो मध्ये शब्दहारौ पततः द्वावपि सर्वलोकैर्बुद्धा | at area हारं पूरय गङ्कः कङ्कणं शोभनः नागराजो भणति सुन्दरौ चर्च मनोमोहनी ॥ श्रादौ रगणस्ततो हस्तः सगणस्ततः
For Private and Personal Use Only
१८५ | १ पाए (C). २ अंक (A), उभाणकर (F). ३ सोहरा (A), सुमोहणा (B), रूसोहणा (E). ४ थोर (A ), थल (E & F). ५. मोक्षिमदाम (C). ( डाहिए (B & C ). • धाइ (B), घालि (E & F). = कडक्वच्या (A), कलकलच्या ( B & C ). ९ काहि ( A, B & C ). १० पूस (A, B & C ). ११ मण्डिप ( B & F' ). १२ एच (A), एहि (B & C ). १३ देखि (A & F). १४ १८१ (A). १५ चाचरौ (C).
f