________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२७
प्राकृतपैङ्गलम् ।
काहलो सघुस्ततस्तालो गुरुलघुरूपो मध्ये देयः, शब्दहारौ लघुगुरू पततः वारदयं तेन पुनरपि शब्दहारौ लघुगुरू पततः, द्वौ काहलो लघू ततो हारं गुरुं पूरयतः, शंखो लघुः ततः कंकणं गुरुः, शोभन: नागराजो भणति चर्चरोच्छन्दः, चर्चरौ कौदृशौ सुन्दरी प्रतच मनोमोहनी, अन्यापि सुंदरी हारशंखकंकणे: शोभना भजति सुंदरौपदं । (H).
१८५ । उदाहरति । पादै नूपुरं झणझणायते हंसशब्दसुशोभनं. यूले विस्तीर्णस्तनाग्रे नृत्यति मौकिकदाम मनोहरं । वामदक्षिणपार्श्वयोर्धावति तौक्षाचक्षुःकटाक्षः, कस्य नागरस्य गेहमण्डनी सुन्दरीयं प्रेक्ष्यते ॥ थोरशब्दो विस्तौले देशौ, धारशब्दः पार्श्व, नौक्ष्णशब्दश्चचुर्विशेषणम् । (0).
१८५। पर्चरीमुदाहरति, पात्र उरेति । हंस सद्द सूसोहणा -हंसशब्दवत् सुशोभनं णेउर-नूपुरं यस्या इति शेषः यथापथं योजनौयः पात्र- पादयोः झंझणकद - झंझणायते, थोर चणग्ग-विस्तीर्णस्तनाये थल - स्थलं मोहर - मनोहरं मोत्तिदाम-मौकिकदाम पच्च-नृत्यति, तिकवचकबु क[ढकवा -~तीक्षाचक्षुःकटाच: बाम दाहिण – वामदक्षिणयोर्भागयोरिति भावः * * * । (E).
१८५। यथा। पादे नूपुरं झंझणायते हंसशब्दसुशोभनं, स्थलं स्थलस्तनाये नृत्यति मौकिकदाम मनोहरं । वामदक्षिणयोर्धारयोर्धावति तौक्षाचक्षुःकटाक्षः, कस्यचिनागरस्य गेहमंडिनीयं संदरौ दृष्टा ॥ (G).
For Private and Personal Use Only