________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
प्राकृतपैङ्गलम्।
फेत्कारा अनुकरणरुक्ताः शब्दाः बलन्ति प्रसरन्ति स्फुटंति कर्णरन्ध्राणि । कृत्ता भल्लच्छिन्नमस्तकाः कबन्धाः शिरोरहिता वौरानृत्यंति हमन्ति, तत्र वौरहवीरः संग्राममध्ये ज्वलन् भिलंत इति विपक्षसंमुखौभय युद्धं करोतीत्यर्थः ॥ (H).
१८४ । श्रादौ रगण: हस्तः काहलं तालः दीयतां मध्ये शब्दः हारः पतति पुनरपि शब्दः हारः दयमपि सर्वलोकैर्बुध्यते । दे अपि काहले हारं पूरयन् शङ्खकङ्कणाभ्यां शोभना नागराजोभणति चर्चरौ मनोहारिणौ ॥ इयमपि शब्दहारौ वारद्वयमित्यर्थः, एवं पर्चरौति योज्यम् । (C). । १८४ । अथाष्टादशाचरचरणस्य वृत्तस्यैकोनविंशत्युत्तरविनवतिसहल [९३०१८] तमं भेदं चर्चरौनामक वृत्तं लक्षयति, भाईति । बाद - पादौ रग्गण -- [रगणो मध्यस्लधुर्गण इत्यर्थः * * * तालतालो गुर्वादिस्त्रिकल इति यावत् दिजह -दौयतां मझ्झामध्ये एतदनंतरमित्यर्थः सद्द हार- शब्दहारयोः सघुगुब्वारिति यावत् बिणबि - इयमपि पलंत - पतति शब्दहारौ वारदर्य [पानतः, बेबि काहल - दावपि काहलो लघू हार- हारं गुरुमित्यर्थः पूरहु - पूरय ततश्च सोहणा - शोभने संख कंकण - शंखकंकणे लघुगण[गुरू] इति यावत् पूरयेति पूर्वणान्वयः, हे सुंदरि सब्ब खोहि बुझ्झा - सर्वलोकैर्बुद्धां मोहण- मोहिनी चित्तस्येति भावः चर्चरौं भण – कथय इति पात्र रात्र--नागराजः पिंगलः भणंत - भणति ॥ रगण-सगण-जगणदय-भगणरंगण]रचितचरणा चर्चरौति फलितार्थः । (E).
For Private and Personal Use Only