________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
वयंसृत्तम् ।
मनं लघ्वादिगण इति यावत् तदग्रे एवकारः पूरणौयस्तथाचेंद्रासनमेवेत्यर्थ: एक - एकः नान्यगण मिलित इति यावत् गया
- गण: पाएहि पाए पादे पादे सू[सु]हाबेद् - शोभते यत्र पादे यगणातिरिको गणः न पततौत्यर्थः, सुदंडा - सुशोभना - दंडा लघवो ज[य] गणादिभूता इति भावः येषु तादृशा इत्यर्थः दहा अठ्ठ - श्रष्टादश बष्णा - वर्षा यत्र सुखए सूठाए - सुख्याने बिद्धार - निबद्धा: सोहे - शोभते, जहा यच दहा तिलि गुला - दश त्रिगुणिताः चिंशदिति यावत् मत्ता मात्रा: सुपाए - सुपादे संठश्रा - संस्थिता: होंति - भवंति, तत् किलाचक्क बंदा - क्रीडाचक्रं बंद: जाए - जायते इति फणिंदा - फर्णीद्रः पिंगल भवंता - भवति ॥ यगणषड्रचितचरणं क्रौडाचक्रमिति फलितार्थः। (E).
Acharya Shri Kailassagarsuri Gyanmandir
५१ह
१८२ । ज इति । यत्र इंद्रासनमेको गण: शोभते पादे पादे, चत्र वर्णा दशाष्टौ शोभते सुदंडाः सुखाने सुस्थाने । दश चिशुपिता यत्र संस्थिता भवंति मात्राः सुपादे, फणींद्रो भवति क्रीडाचक्रं छंदो निबद्धं जातं ॥ इंद्रासनं यगणः, सुष्ठु शोभनाः, दंडा: लघवः । चणेनैव सर्वे वर्णाः कार्या इत्यर्थः । (G).
For Private and Personal Use Only
१८२ । ज इंदाराणा इत्यादि । यच द्वन्द्रासनमेको गणः सुखयति पादे पाढे, तत्र वर्णा दशाष्ट शोभन्ते दण्डाः स्वस्थाने * * । दश चिगुणाः यत्र सर्वा मात्रा भवंति माचासु पादे, फणीन्द्रो भणति क्रोडाचक्रं छन्दो निर्भ्रान्तं जातं ॥ इन्द्रासनमिति श्रादिलघोः पञ्चकलस्य नाम यगण इत्यर्थः, तत्र वर्णा दश श्रष्ट वर्णानामष्टादश