________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
ज इंदासणा एक गणा' सुहाबेहि पाहि पाए जर बला दहा अट्ठ' सोहे सुदंडा सुठार सुठाए । दहा तिणि गुणा जहा सब्बला होइ१ मत्ता सुपाएर फणिंदा भणंता किलाचक्क छंदो णिबद्धाइ जार॥
१८२॥
मारुतो वाति, इंजे मया किं कर्त्तव्यम् आगता [प्रादृट् कान्तोमागतः ॥ (H).
१८२ । यनेन्द्रासननामैकगण: सुखयति पदे पदे तदरष्टादशभिः शोभते दण्डः स्थाने स्थाने । दश त्रिगुणोक्ता यथा सबलाभवन्ति मात्रासु पादे फणीन्द्रो जल्पति क्रौडाच्छन्दो * * जायते ॥ एक इति गणान्तरव्यवच्छेदाय, स्थाने स्थाने दण्डो लघुः समीचौने स्थाने स्थाने शोभत इत्यनुषज्यते । दश त्रिगुणितास्त्रिंशन्मात्राः, सबलाः समञ्जमाः । (C).
१८२ । अथाष्टादशाक्षरचरणस्य वृत्तस्यैकस्य पञ्चाशदुत्तरशतचयमाचतःगता]धिकसप्तविंशत्महसतमं भेदं [३७४५०] क्रीडाचा नामक वृत्तं लक्षयति, ज इंदामणेति । ज इंदासणा-यत्र इंद्रा
. १८२। १ गन्धा (C). १ मुहावेद (A), सुवेहि (B), सहावे (E). ३ न (A, B & C). ४ रडा (B & C). ५ अह (B & C). ६ दत्ता (A), इदा (B & C), सूदंडा (E). . Dropt in ( A & E). ८ सुनार (A), सूठार (E). र जहिं (A). १. संठचा (E & F). ११ होति (E), होति (F). १२ सूठाए (E). १३ विलायक (F). १४ रुंदा ( E), चंदा (F). १५ १७८ (A).
For Private and Personal Use Only