________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
प्राकृतपैङ्गलम् ।
जहा, जहा भूत' बेताल णचंत गावंत खाए कबंधा सिथा' फार फेक्वार हक्का' रबंता फुले कण रंधा। का टुट्ट फुट्टेइ मंथा कबंधा णचंता हसंता तहा बौर हम्मौर संगाम मझेर तुलंता जुअंता" ॥
१८३१५ ॥ कौडाचक्र ।
संख्या तेन षड्यगणा इत्यर्थ: शोभन्ते दीयन्ते। दण्डा लघवः स्वस्थाने स्वस्थाने यत्र दश त्रिगुणाः सकला मात्रा भवंति त्रिंशन्मात्राः पादे इत्यर्थः । एतच्छंदो वीररसे योग्यम् । उक्त छंदःपारिजाते, यकारैर्यदा मंनिविष्टैरसैरादृतशास्बन्धं, तदा क्रीडचक्रं भुजंगाधिराजोऽवदत् सत्यसंधः । इदं वौरसंभावकाव्यानुबन्धे मनोज्ञप्रबंध, कवीनां यशो निर्मलं मंविधत्ते त्रिलोकौनिबद्धं ॥ (H).
१८२ । उदाहरति । यथा भूतवेताला नृत्यन्ति गायन्ति खादन्ति कबन्धान, शिवास्फारफत्कारशब्दाः स्फोटयन्ति कर्णराणि । कायस्यति स्फुरति मस्तकं कबधा नृत्यन्ति हसन्ति, वौरहम्बौरः संग्राममध्ये तुलयन् ज्वलति ।। कबन्धाः प्रेतशरीराणि, हक्कशब्द उच्चैःशब्दो देशो, तुलयन् सम्पादयन् । (C).
१८३ । १ जहीर). २ भूध (F). ३ वेचाल (B). ४ गायन्त (B). ५ सिवा (A). ई फेर (A), फार (B & C). ७ हन्ना (C). ८ वलंता (A), वलन्ता (B & C). ९ बंधा (A). १. मत्ता (A), मत्था (B & C). ११ Dropt in (E). १२ हनौर (B & C). १३ मझझे (E & F). १४ वुलंता (A), माना (E), जुज्झना (F). १५ १०६ (A). १६ कोडाचन्द्रः (B & C).
For Private and Personal Use Only