________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णदत्तम् ।
११५
मिति यावत् तिक्षा - चौन् कुंतीपुत्रान् गुरुदयात्मकान् गणनिति थावत् दिसउ- दत्त्वा एका - एकः पाए - पादः गुर्वादिभेगणमिदित्यर्थः मंठबि- संस्थाप्यते, ततश्च एका हारा-एकोहारः गुरुः कंकण दुब्जे - कंकणद्वयं गुरुदयमिति थावत्, अवहट्टभाषायां पूर्वव्यत्यासदोषाभावात् दुज्जे इत्यस्य व्यत्यासे अपि न दोषः, गंधा- गंधस्य लघोरित्यर्थः जुग्गलाए - जुगलं मंठविसंस्थाप्यते । पात्र ते [-पादाते] भब्बा कार-भव्याकाराः चारो हारा-चलारो हारा गुरवः सन्नीत्राए-मन्जिताः, एएतत् मंजौरा-मंजीरनामकं वृत्तमिति थावत्, इति सुद्धा कात्रज- शुद्धकायः शुद्धो निष्कलंकः कायो यस्य स तादृश इत्यर्थः सप्पा रात्रा- सर्पराजः पिंगलः जप-जल्पति ॥ ().
१८०। अथाष्टादशाक्षरा तिः ॥ कुंतीति। कुंतीपुत्रास्त्रयोदत्ता मंथे संस्थाप्यते एकः पादः एको हारो दिकंकणं गंधयोः संस्थाप्य युगलं ॥ चत्वारो हारा भव्याकाराः पादांते सन्जिताः सर्पराजः शुद्धकायो जल्पति पिंगलो मंजीरं ॥ कुंतीति द्विगुरुः, मंथे श्रादौ, पादो भगणः, हारो गुरुः, कंकणं गुरुः, गंधो लघुः । (G). . १८० । अष्टादशाक्षरप्रस्तारे कानिचिच्छन्दास्थाह। कुंतीयुत्ता इत्यादि । कुन्तीपुत्रान् चौन् दत्तान् मस्तके संस्थाप्य, एकः पादे हारः हस्तो द्विगुण: कंकणः, गन्ध संस्थापय युगं । तत्र चत्वारोहारा भव्याकाराः पादांते मजीभृताः सर्पराजः शुद्धकायोजल्पति पिंगलो मंजौरां ॥ यत्र पादे मस्तके श्रादौ कुन्तीपुत्रान् कर्णगणान् गुरुयुग्मगणान् त्रीन् संस्थाप्य हारो गुरुहस्तः मगणः
For Private and Personal Use Only