________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१६
प्राकृतपैङ्गलम्। जहा, गज्जे मेहा णौला कारउ' सहे मोरउ' उच्चा राबा ठामा आमा बिज्जू रेहउ' पिंगा देहउ किज्जे हारा। फुल्ला णौबा पौबे भम्मरु दक्खा मारु बौअंताए इंहो हंजे काहार किज्जउ पात्रो पाउस कोलं
तार ॥ १८१६ ॥ मंजौरा ।
कंकणो द्विगुणः कंकणो गुरुस्तेन गुरुद्वयं देयं, गंधयुगं लघुदयं संस्थाप्य चत्वारो हारा गुरवः मज्जौभूताः पादान्ते स्थिताः, पिंगलस्तत् छंदो मंजीरां जल्पति। अत्र नवसु नवसु वर्णेषु यतिः । उक्त छंदःपारिजाते। मौ द्वावादौ संपन्नावथ भो मः मोऽप्यथ मः स्यादन्ते, प्राग्विश्रामं रन्धे धारय भूयो रन्ध्र इदं भाषन्तः [?] । मंजौरां तां नागेशाः [?] सम्यगबन्धमुदाराकारां, भावा वेदे [?] तद्भावय मुंचत्वादुसुधाधारां [?] ॥ (H).
१८१ । उदाहरति । गर्जन्ति मेघा नौलाकाराः शब्दायन्ते मयराः उच्चारावाः, स्थाने स्थाने विद्युद्राजते पिङ्गलदेहे हा क्रियते हारः। फुल्लेषु नौपेषु भ्रमराः पिबन्ति दक्षो मारुतो वौजयति, हंहो हम किं क्रियताम् भागता प्राट् क्रौडन्तौ ॥ क्रियते
१८५। १ कायउ (A). २ मोरा ( A, E & F). ३ चा (B), उचा (E). ४ वामा (A). ५ रेहा (A), रेहद् (E & F). ( किज्ज (A), कौज्जे (E). . भम्मे (A), पिब्वे (B & C). ८ भामरु (A). ९ मारह (B). १० हो (B). ११ काहे (A, B & C). १२ किमह (B). १२ याचा (A), पाज (B & C). १४ पाऊस (E). १५ कौअत्तार (A). १६ १७० (A).
For Private and Personal Use Only