________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतमङ्गलम् । कुंतीपुत्ता तिला दिसउ' मंथा संठबि' एका पाए एका हारा दुज्जे कंकणु गंधा संठबि जग्गालाए । चारी हारा भब्बा कारउ पात्रा अंतहि सज्जीआर सप्पा राणा सुद्धा काअउ जपे पिंगल मंजौरा २२ ॥
१८०॥
१८० । अथाष्टादशाक्षरा यथा । कुन्तीपुत्रास्त्रयो दत्ता मस्तके संस्थाप्यतामेकः पादः हारहस्तौ दे करणे * * ते युगलं। चत्वारोहारा भयाकाराः पादान्ते मना पागताः सर्पराजः शद्धाकारोजल्पति पिङ्गलो भणति * * ॥ कुन्तीपुषः कर्मस्तेन दिगुरुगणः, मस्तके श्रादौ, हस्तोऽन्तगुरुयतष्कलः, कङ्गणं गुरुर्गन्धो लघुर्हारोगुरुः। (C).
१८० । अथाष्टादशाक्षरचरणस्थ वृत्तस्य चतुश्चत्वारिंशोत्तरेकमताधिकद्विषष्टिमहोत्तरलक्षवयं २६२१४४ भेदा भवन्ति, तत्र दि[त्रि] मन्नत्युत्तरषट्शताधिकद्वादशसहसतम(१२६७३] भेदं मौरनामकं वृत्तं लक्षयति, कुंतीपुत्तेति। पत्र मंथा-मस्तके प्रथम
१८०। १ दिखद (A), दिया (B). १ ठर (A). १ हाराहा (A), हारा हत्या (B & C), एजा हारा (E). ४ दिने (A). ५ कक्षा (A). ( जम्मा पाए (A), जुम्गा जार (B & C), जुम्ग सार (E). .हार (A). : भावा कार (E). ( संठौचार (A), सज्जौपाए (B & C), सजौचाए (E).
• सुन (B). ११ जल्पे (B). १२ पिंगनु (C). १९ मंजरौर (A & F). १५ १० (A).
For Private and Personal Use Only