________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५.२
मातपैङ्गलम्।
जहा, सज्जिअ जोह बिबठि' कोह चलाउ' धणू
पक्खर बाह' चलू रणणाह फुरंत तणू। पत्ति चलंत करे धरि कुंत सुखग्गकरा कम णरेंद सुसज्जिन बिंद चलंति' धरा॥
१७११९॥ णौल।
जायते ॥ नौलनामच्छंदः, हारो गुरुः, मात्रोक्तिः षोडशचरणाभिप्रायेण । (G).
१०१ । उदाहरति। मन्जिता योधा विवर्द्धित]क्रोधाचालयन्तोधनषि कवचवाहेश्वलितो नरनाथः स्फुरत्तनुः । पत्तयश्चलन्ति करे धृत्वा कुन्तान सुखड्गकराः कर्णनरेन्द्रे सुसज्जितन्दे चलति धरा । कवचयुता वाहा अश्वाः कवचवाहाः, एवंक्रमेण कर्णनरेन्द्रे चलति सति । (c).
१०१ । नौलमुदाहरति, सचित्र इति। बिबहिन कोहविवर्द्धितक्रोधाः धण- धषि चलाउ - चासयंतः धनुया वाणन् चिपंत इति भावः जोह-योधाः सविताः कृतमबाहाः जाताः, फुरंत · तण- स्फुरत्तनुः रणणाह- रणनाथः सेनापतिरित्यर्थः पक्चर बाह- कवचिताश्वेन चलितः, करे पाणौ कुंतान् पाभान्
१०१। १ विवद्विच (B & C). २ चलाइ (F). २ धुण (B). ४ पक्बर (A), पक्वरि (B & C). ५ धार (A). चल (E). . परणार (A, B & C). ८ पफुछ (B & C). पलंत (A). १. पुन (A). ११ चलंत (E & F). १२ १९० (A).
For Private and Personal Use Only