________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम्।
दिज्जिए सुपण आइ एक तो पोहराइ' हिसि रूम पंच चक्क सब्बलो मणोहराइ । अंत दिज गंधर बंधु' अक्खराइ सोलहाई चंचला बिणिमित्रा फणिंद एउ' बल्लहाइ ॥१७२१॥
धरि-त्वा मुखग्गकरा- मत्सरकराः पत्ति- पत्तयः चलंत - चलिताः, एवंक्रमेण कण परेंद - कर्णनरेंद्रे सुसज्जितद्वंदे मति धरा पृथ्वी पसंत--चलति ॥ नौलो निवृत्तः । (E). । ११ । यथा । मज्जिता योधा विवर्द्धितकोपाचालयंतो धनषि पखरवाहे चलन् रणनाथः स्फुरत्तनुः । पत्तयश्चखिताः करे धृत्वा कुंतान सुखड्गकराः कर्णनरेंद्रे सुसज्जितद्वंदे चखति धरा ॥ (G). __ १७२ । दीयते सुपर्ण श्रादौ एकस्ततः पयोधरो भवति एवं रूपेण पञ्चचक्रं सकलं मनोहरम् । अन्ते दीयते गन्धो बन्धुः अक्षरैः षोडशभिश्चञ्चला विनिर्मिता फणीन्द्रेण वल्लभा ॥ सुपर्णा रगणः, पयोधरो जगणः, गन्धो लघुः स एव बन्धुः निर्वाहकत्वात् । (C).
१०२ । अथ षोडशावरचरणस्य वृत्तस्यैकनवत्युत्तरषट्शताधिकत्रिचत्वारिंशत्महसतमं ४३६८१ भेदं चंचलानामकं वृत्तं लक्षयति, दिज्जिए इति। यत्र प्रादू - श्रादौ सुपण - सुपर्ण: मध्यलघुः
१०। १ दिग्जिचा (A, B & C). १ पचोपराइ (B), पञ्चाहराहि (E). ३ करेस (A), हेव (B & C). ४ रूप (B). ५ किन्न (A). * गन्ध (B), गंध (F). . बंध (A & B). ८ सोरहाई (A), सोलचार (B & C). ( एख (A). १. दुहाई (A), दुआभार (B). ११ १९८ (A).
For Private and Personal Use Only