________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
बाणशख्यभल्लचापचक्रमुद्गरैः । प्रहारवारणधौराः वौरवर्गमध्ये पंडिता: प्रदष्टौष्ठकांतदंतास्तेन सेना मंडिता ॥ (G).
१७० । लौले विशेषो ज्ञायती मात्रा द्वाविंशतिः पञ्चभिर्भगणैः पादे प्रकाशितम् एतादृशं स्वरूपम् । अन्तस्थो यदि हारो जायते हे रमणि द्विपञ्चाशदग्राणि चीणि शतानि ध्रुवं मात्रा भण्यन्तां ॥ बौले छन्दसि, लोला इत्यन्ये, लोलाविलास इत्यन्ये । ( C ).
-
१७०। अथ षोडशाचरचरण वृत्तस्य सप्ताशीत्युत्तर - सप्तशताधिकसप्तविंशति २००८७ [श्रष्टाविंशति २८०८०] सहस्रतमं भेदं नौलनामकं वृत्तं लचयति, पौलेति । हे रमणि प्रिये नहि – यत्र येषां वा अंत - ते हार - हारो गुरुरिति यावत् ठिश्रा - स्थितः मुणिष्ण ज्ञायते एरिसही - एतादृशे: पंचड भग्गण - पंचभगणैरादिशुरुकैर्गणैरिति यावत् पाउ[अ] पत्रामित्र - पादे प्रकाशितं प्रकाशि[]पादं वा, अवहट्टभाषायां पूर्वनिपातानियमात् बादूसही - द्वाविंशत्या मत्तह - मात्राभिः उपलचितं फौलमरूत्र – नौलखरूपं नीलनामकस्य इंदसः स्वरूपमिति यावत् बिश्राणह - विज्ञायताम्, अत्र च बाब श्रग्गल द्विपंचाशदधिकानि तिमि सना - चौणि शतानि मत्त मात्रा: धुत्र -ध्रुवं निश्चितमित्यर्थः मुणी - ज्ञायतां ॥ इदं च चतुः छंदःकरणाभिप्रायेणेति बोध्यं । (E).
१७० । फोलेति । नौलस्वरूपं विजानीत मात्रा द्वाविंशतिः पंच भगणाः पादे प्रकाशिताः एतादृशाः श्रते स्थितो यत्र हारोज्ञायते हे रमणि द्विपंचाशदधिकानि चीणि शतानि ध्रुवं मात्रा:
www
For Private and Personal Use Only
५०१