________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५..
प्रावतपैङ्गलम्।
लौल बिसेस' बित्राणहु मत्तहर बाइसही पंचउ भग्गण' पात्र' पत्रासिब एरिसही। अंत ठिा जहि हार मुणिज्ज हे रमणौ बाबण अग्गल तिमि सा धुमत्त मुणौ ॥ १७०१ ॥ धौराः वर्ग वर्ग पण्डिताः प्रदर्य श्रोष्ठं दन्तान्तेन तेन सेनाः खण्डिताः ॥ वर्गः कवचं, कृपाण दिभिः शचन् क्षोभयन्त इत्यन्वयः, बार बार इति पाठे पुनः पुनरित्यर्थः । वर्ग वर्ग सेनायां सेनायां ते शत्रवः केचिन्मुखेन खण्डिताः । (C).
१६८ । नाराचमुदाहरति, चलतेति । किबाण बाण मल्ल भल चाव चक मुग्गरा-रूपाणबाणशल्यभालचापचक्रमुद्गरैः रख कम्म अग्गरा-रणकर्मण्ययाः दक्षा इति यावत् मत्त कोह-क्रोधमत्ताः पहार बार धौर-प्रहारवारणधीराः शत्रुकृतास्त्रप्रहाररक्षणे कतधैर्या इति यावत् बौर बग्ग मझ-बौरवर्गमध्ये पण्डित्रापण्डिताः कृतास्त्र विद्याध्ययना इत्यर्थः पत्र श्री कंत दंतप्रदष्टौष्ठकांतदंताः प्रदष्टः श्रोष्ठी यस्तादृशाः कांताः दंता येषां ते तादृशा इत्यर्थः जोह-योद्धारः चलंति, तेन योधचलनेन मेण - सेना मण्डिा -मण्डिता ॥ नाराची निवृत्तः। (F).
१६९ । यथा । चलंति योधा मत्तकोपा रणकर्माधिकाः पाण
१०.। १ सौल विसेसे (B), पौल सरप (E), पौलसमच (F). १ विचाणा (E & F). १ माइ (B & C). देविसहौँ :(A), बाइसहि (B). ५ गर (C). भाप (B). .मह (A), जर (C). ८ बामण (A), वाषण (B & C). २ धुव (E & F). १. तुणौ (A), कौ (B & C). ११ १९१ (A).
For Private and Personal Use Only