________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वसृतम् ।
णरेंद' जत्य' सब्बलो सुपा चक्क दौसर पइक्कर ठाम पंचमे पत्रा चऊ सबौसर" | पलंत* हार चारु सारु' अंत जस्स बट्टए " पसिद्ध ए णराउ' जंप गंध बंधु " अठ्ठ" ॥ १६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
WAY
मलम गमणी - मदकलकरिवरालमगमना एतादृशौ रमणी कमण सू[सु] किन फल केन सुकृतफलेन बिहि - विधिना स्रष्नेति यावत् गठ – निर्मिता ॥ सरभो निवृत्तः । (E).
678
१६७ । यथा । तरलकमलदलसदृशयुगनयना शरत्समयशशिसुमदृशवदना । मदकलकरिवर साल सगमना केम सुरूतफलेन विधिना निर्मिता रमणौ ॥ (G).
१६८ । अथ षोडशाचरा । नरेन्द्रो यत्र सबलः सुपर्णश्चक्रं दृश्यते पदातिकः स्थाने पञ्चमे पदे चतुर्विंशतिः । पतनहारञ्चारुः सारः अन्ते यस्य वर्त्तते * * नाराचो जल्प्यतां गन्धा बध्यन्तेऽष्टौ ॥ प्राथमिकत्वात् सबलो नरेन्द्रो जगणाः, सुपर्णी रगण:, चक्रमित्यनेनाप्येतद्गणद्वयं लभ्यते, पदातिको जगणः पादे चतुर्विंशतिर्माचा: भवन्ति, यस्यान्ते पतनहारो दृश्यते तत्र गन्धा लघवोऽष्टौ निब
For Private and Personal Use Only
—
१६८१ परिंद (E & F ) अच्छ (A). ३ ठरक्क (B). ४ चऊ बोस (C), च सवौसए (E & F). ५. पलंति (A). हार ( A & C). ० सार (E & F). ८ वडर (A), बट्टए (C). बराच (B), पराचु (C), पराज (E).
१० बट्ट (B), वज्र (C), वंक (E). ११ चट्टए (B). १२ १६४ (A).
63