________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मातपैङ्गलम्।
।
ध्यन्तेऽर्थाहुरवोऽष्टौ। यद्य[य]ष्टाक्षरप्रकरणे पत्राणि दूण किब्जए इत्युक्त [Vide श्लोक ९८, P 380] तथापि प्रकरणानुरोधात् तदनुवादः कत इति मन्तव्यम् । (c). - १६८ । अथ षोडशावरचरणस्य वृत्तस्य षट्त्रिंशदुत्तरपंचशताधिकपंचषष्टिसहस्रं [६५५३६] भेदा भवंति, तत्र षट्चत्वारिंशोत्तराष्टशता]धिकैकविंशतिसहस्रतमं [२१८४६) भेदं नाराचनामकं कृतं लक्षयति, परिंदेति। जत्थ- यत्र सब्बलो – सबलः परिंद-नरेंद्रः मध्यगुरुर्जगण इति यावत् सुपल चक्क - सुपर्णचक्रम् अंत - ते पादान्ते चारुः संदरः मारः पादपूरकत्वात् श्रेष्ठ इति हार - हारः गुरुः बट्टए - वर्तते, यत्र च पत्रा-पादे चउबौमए - चतुर्विंशतिः माचा इति शेषः, * * * मध्यलघुरगणश्चेति यावत् दौमए-दृश्यते पंचमे ठाम-पंचमे स्थाने पदक - पदातिः मध्यगुरुर्जगण इति यावत् दृश्यते इति पूर्वणन्वयः, जस्म - यस्य अठ्ठए - अष्टौ गंधगंधा लघव इति यावत् बंक -- वक्रा गरवश्चेत्यर्थः पलंत - पतंति, पमिद्ध- प्रसिद्धः ए - एषः पराउ- नाराच: जंप- जल्पत । दहाप्यत्र तत्त्वं - पंचमस्थाने पदातिर्दृश्यत इत्युक्त्या वतीयचतुर्थस्थाने पुनरपि जगणरगणावेव देयाविति लभ्यते, अन्यथा प्रथम द्वितीयस्थाने जगणरगणयोः पंचमस्थाने पदातेरेवंदानस्थोकत्वात् बतीयचतुर्थस्थाने को गणो देय इत्याकांचाया अनिवृत्त्यापत्तिः, तथास जगण-रगण-जगण-रगण-जगण-गुरुरचितचरणः नाराच इति फलितार्थः। यद्यपि अष्टोत्तरष्टाक्षरप्रस्तारे पमाणि इत्यनेन प्रागेवैतलचितं, तथापि प्रकरणानुरोधात्तस्यैव पुनरनुवादः कृत दूत्वस्म
For Private and Personal Use Only