________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६६
प्राकृतपैङ्गलम् ।
जहा, तरल कमलदल सरि जुत्र णप्रणा
सरत्र समअ ससि सुसरिस' बअणा। मत्र गल' करिबर सअलस गमणी कमण सुकि फल बिहि गठ' रमणौ ॥
१६७ ॥ सरभ ।
सरभनामकं तदृत्तमित्यर्थः ॥ पत्र पुनश्चतुष्कलचतुष्टयकथनं पद्यपूरणर्थमेव, नगणचतुष्टयोत्तरमगणरचितचरणं सरभनामक वृत्तमिति फलितार्थ इति ध्येयम् । (E).
१६६ । भणैति । भणिवा सप्रियगणं भरलघुसहितं यत्र दिजवरयुगं करतलमाहितं । चत्वारश्चतष्कला गणाः पदे पदे ज्ञातव्याः शरभं सुप्रिये कथय फणिपतिभणितं ॥ भरो लघुः ताभ्यां सहितं, सुप्रियो दिलघुः, दिजवरचतुर्लघुः, करतलः सगणः । (G).
१६७ । उदाहरति । तरलकमलदलमशनयनयुगा शरत्ममयपशिसुसदृशवदना। मदकलकरिवरमालमगमना केन सुकृतफलेन विधाचा घटिता रमणौ ॥ (C).
१६७ । सरभमुदाहरति, तरलेति । तरल कमलदल मरि जुत्र णणा- तरलकमलदलसदृशनयनयुगा, सरत्र समत्र मसि सू[स]सरिसवत्रणा - भारत्ममयशशिसुसदृशवदना । म गल करिबर
१६०। १ स्वसरिस (E). २ विषणा (B). १ गच (A), गण (B), कस (F). ४ सूकिञ्च (E). ५ विड (A & B). गढ (A, B & C). ० १९३ (A). ८ शरभ (C).
For Private and Personal Use Only