________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णत्तम् ।
पुरुषार्थिनं मन्ये इति गूढाभिप्रायायाः कस्याश्चिद्वाक्यमेतत् ।
मालिनी निवृत्ता । (E).
પૂ
१६५ । यथा । वहति मलयवातो हंत कंपते कायः हंति श्रवणरंप्राणि कोकिलालापबंध: । श्रूयंते दशदिक्षु भृंगझंकारभाराः हत्वा हंति हंजे चंड: चंडालो मारः ॥ पुनः पुनर्हतीत्यर्थः, इंजे चेटिके इति संबुद्धिः । (G).
१६६ । भणित: सुप्रियगणः सर्व्वल [घ] महितः तचापि च करतलं पादे पादे सन्धं । चतुश्चतुम्कलो गणः पदतले ज्ञातः शरभः सुप्रिय ज्ञायतां फणिपतिभणितः ॥ सुप्रियो द्विलघुः, ततः पञ्च लघवः तत्रापि पञ्च लघवः, करततमन्त लघु [गुरु] चतुष्कलः, [गुरु]श्चतुष्कलः, सुप्रियेति सम्बोधनं । (C).
For Private and Personal Use Only
१६६ । अथ पंचदशाचरचरणस्य वृत्तस्य चतुरशीत्युत्तरद्वि [चि]शताधिकषोडशसहस्वतमं [ १६३८४] भेदं सरभमामकं वृत्तं लचयति, भणिश्च इति । यत्रादौ सर लड सहिश्रो - मरलघुसहित सर - सरः एकलध्वात्मको गणः अथच लघुस्ताभ्यां युक्तमित्यर्थः सू[सु]पि गण सुप्रियगणं सुप्रियो दिलष्वात्मको गणस्तमित्यर्थः भणिश्र – भणित्वा, दिववर जुन [क] ल - द्विजवरयुग- करतलौ द्विजवरश्चतुर्लघ्वात्मको गणस्तद्युगं करतलो गुवैतम गणस्तावित्यर्थः वहिश्रो – लधौ, एवंप्रकारेणेति शेषः जह यत्र चउ चउकल गण चत्वारश्चतुः कला गणाः पत्र पत्र - पादे पादे प्रतिपादमिति यावत् मुणिश्रो- ज्ञाताः हे सुपिश्र - सुप्रिय शिष्य तत् फणिबर भणिश्री - फणिपतिभणितं सरभ - सरभं कह • कथय