SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888 प्राशतपैङ्गलम्। भणि सुपिअ गण सर लहु सहिओ तह दिअबर जुअ करअल लहिरो। चउ चउकल गण पत्र पर मुणिो सरह सुपित्र कह फणिबइ भणिो ॥ १६६ ॥ १६५ । वहति मलयवातो हन्त कम्पते कायः नन्ति श्रवणरनं कोकिलालापबन्धाः । श्रूयते दशदिचु भङ्गझङ्कारभारः हन्ति हन्ति हले चण्डचण्डालमारः ॥ बन्धाः प्रबन्धाः, ह) इति चेटौसम्बोधनं, मारः कामः । विरहिण्यक्तिरियम् । (C). _१६५ । मालिनौमुदाहरति, बहईति । हे इंजे-चेटिके मात्र पात्रा- मलयवातः बहद- [वह)ति, हंत इति खेदे, कात्राकायः कंपंत- कंपते, कोइला लाब बंधा- कोकिलालापबंध: सबण रंधा - श्रवणरं, हणदू [-हति । भिंग झंकार भाराभंगझंकारसमूहाः दह दिहासुं- दशदिक्षु सुणित्र- श्रूयंते, चंड चंडाल मारा-चण्डः चण्डालमारः चण्डो महाक्रोधी चण्डालदूव चण्डालस्तदनिष्ठरः मारः कामः हणि-हतं मल्लक्षणं जनं हणदू-हंति ॥ मलयवातादिभिहतां मां यदयं कामो हंति कोऽयमस्य पुरुषार्थः, मत्प्रियं हत्वा मदशं यदि नयति तदैनं परम १६५। १ अपिञ्च (A), सुपिच (E). २ पञ्च गण (A), रस गण (B). ३ जह (E & F). ४ विड करपल पञ्च पथ (A & B), वित्र करबल पच पच (C). ५ नल (A). सुणियो (A). . सरस (B). ८ गण (A, B & C). ११५९ (A). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy